________________
व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः१||
॥२७९॥
| मेव वाच्यमिति सूचितं, तथा ग्रैवेयकादीपत्प्राग्भारान्तेषु पूर्वोक्तं सर्व गेहादिकमधिकृतवाचनायामनुक्तमपि निषेधतो
६ शतके
उद्देशः८ |ऽध्येयमिति ॥ अथ पृथिव्यादयो ये यत्राध्येतव्यास्तां सूत्रसङ्ग्रहगाथयाऽऽह-तमुकाय'गाहा, 'तमुकाए'त्ति तमस्का
रत्नपृथ्व्या . | यप्रकरणे प्रागुक्ते 'कप्पपणए'त्ति अनन्तरोक्तसौधर्मादिदेवलोकपञ्चके 'अगणी पुढवी य'त्ति अग्निकायपृथिवीकाया
द्यधोगृहावध्येतव्यौ-'अत्थि णं भंते ! बादरे पुढविकाए बादरे अगणिकाए ?, नो इणठे समढे, नण्णत्थ विग्गहगतिसमावन्नएणं'
दिसू २४९ | इत्यनेनाभिलापेन । तथा 'अगणित्ति अग्निकायोऽध्येतव्यः 'पुढवीसुत्ति रत्नप्रभादिपृथिवीसूत्रेषु , 'अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे बादरे अगणिकाए'इत्याद्यभिलापेनेति । तथा 'आउतेऊवणस्सइत्ति अप्कायतेजोवनस्पतयोऽध्येतव्याः -'अत्थि णं भंते ! बादरे आउकाए बायरे तेउक्काए वायरे वणस्सइकाए ?, नो इणठे समहे' इत्यादि. नाऽभिलापेन, केषु ? इत्याह-'कप्पुवरिमत्ति कल्पपञ्चकोपरितनकल्पसूत्रेषु, तथा 'कण्हराईसुत्ति प्रागुक्त कृष्णराजीसूत्र इति, इह च ब्रह्मलोकोपरितनस्थानानामधो योऽवनस्पतिनिषेधः स यान्यब्वायुप्रतिष्ठितानि तेषामध आनन्तर्येण है | वायोरेव भावादाकाशप्रतिष्ठितानामाकाशस्यैव भावादवगन्तव्यः, अग्नेस्त्वस्वस्थानादिति ॥ अनन्तरं बादराप्कायादयो| ऽभिहितास्ते चायुर्बन्धे सति भवन्तीत्यायुर्वन्धसूत्रम्
॥२७९॥ । कतिविहे णं भंते ! आउयबंधए पन्नत्ता, गोयमा ! छबिहा आउयबंधा पन्नत्ता, तंजहा-जातिनामनिहत्ताउए १ गतिनामनिहत्ताउए २ ठितिनामनिहत्ताउए ३ ओगाहणानामनिहत्ताउए ४ पएसनामनिहत्ताउए ५ अणुभागनामनिहत्ताउए ६ दंडओ जाव वेमाणियाणं ॥ जीवाणं भंते ! किंजाइनामनिहत्ता जाव अणु
COMCALSCRECEMBER
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org