SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥२८३॥ लोहियपोग्गलताए, एवं कालएणं जाव सुकिलं, एवं नीलएणं जावं सुकिल, एवं लोहियपोग्गल जान सुि लत्ताए, एवं हालिएणं जाव सुकिलं, तंजहा एवं एयाए परिवाडीए गंधरसफास० कक्खडफासोलं मज्य फासपोालत्ताए २ एवं दो दो गरुयलय २ सीयउसिण २ णिलुक्ख २, वन्नाइ सवत्थ परिणामेह, आलावगा य दो दो प्रोग्गले अपरियाइत्ता परियाइत्ता ॥ ( सूत्रं २५३ ) ॥ 'देवे ण' मित्यादि, 'एगवन्नं'ति कालाद्येकवर्णम् 'एकरूपम्' एकविधाकारं स्वशरीरादि, 'इहमए 'ति प्रज्ञापकापेक्षया इहगतान् प्रज्ञापकप्रत्यक्षासन्नक्षेत्रस्थितानित्यर्थः 'तत्थगए'ति देवः किल प्रायो देवस्थान एवं वर्त्तत इति तत्रग्रतान्| देवलोकादिगतान् 'अण्णत्थगए 'त्ति प्रज्ञापकक्षेत्रादेवस्थानाच्चापरत्रस्थितान्, तत्र च स्वस्थान एव प्रायो विकुर्वन्ते यतः कृतोत्तरवैक्रियरूप एव प्रायोऽन्यत्र गच्छतीति जो इहगतान् पुद्गलान् पर्यादाय इत्याद्युक्तमिति । 'कालयं पोग्यलं नील पोग्गलत्ताए' इत्यादौ कालनीललोहितहारिद्रयकुलक्षणानां पञ्चानां वर्णानां दश द्विकसंयोगसूत्राण्यध्येयानि 'एवं एयाए परिवाडीए गंधरसफास' त्ति इह सुरभिदुरभिलक्षणगन्धद्वयस्यैकमेव, तिक्तकटुकषायाम्लमधुररसलक्षणानां पश्चानां रसानां दश द्विकसंयोगसूत्राण्यध्येयानि, अष्टानां च स्पर्शानां चत्वारि सूत्राणि, परस्परविरुद्धेन कर्कशमृद्वादिना द्वयेनैकैकसूत्रनिष्पादनादिति ॥ देवाधिकारादिदमाह - अविसुद्धले से णं भंते ! देवे असमोहरणं अप्पाणएणं अविसुद्धलेसं देवं देविं अन्नयरं जाणति पासति ११ । जो तिणट्ठे समट्ठे, एवं अबिमुद्धलेसे असमोहरणं अप्पामेणं विसुद्धलेसं देवं ३, २ अविसुद्ध लेंसे समो Jain Education International For Personal & Private Use Only ६ शतके उद्देशः ९ देवानां पुन लानादाने पुद्गल परि णामाशक्तिः सू २५३ ॥२८३॥ www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy