________________
सूक्ष्मसम्परायावस्थायां मोहायुषोरबन्धकत्वात् । 'बंधुद्देसों इत्यादि, बन्धोद्देशकः प्रज्ञापनायाः सम्बन्धी चतुर्विंशतितमपदात्मकोऽत्र स्थाने 'नेतव्यः' अध्येतव्यः, स चायम्-'नेरइए णं भंते ! णाणावरणि कम्मं बंधमाणे कइ कम्मपग-18 डीओ बंधइ ?, गोयमा ! अठ्ठविहबंधगे वा सत्तविहबंधगे वा एवं जाव वेमाणिए, नवरं मणुस्से जहा जीवे'इत्यादि जीवाधिकाराद्देवजीवमधिकृत्याह। देवे णं भंते ! महिड्डीए जाव महाणुभाए बाहिरए पोग्गले अपरियाइत्ता पभू एगवन्नं एगरूवं विउविदत्तए ?, गोयमा ! नो तिणढे । देवे णं भंते ! बाहिरए पोग्गले परियाइत्ता पभू ?, हंता पभू, से णं भंते !
किं इहगए पोग्गले परियाइत्ता विउच्वति तत्थगए पोग्गले परियाइत्ता विकुञ्चति अन्नत्थगए पोग्गले परियाइत्ता विउच्चति ?, गोयमा ! नो इहगए पोग्गले परियाइत्ता विउच्चति, तत्थगए पोग्गले परियाइत्ता विकुवति, नो अन्नत्थगए पोग्गले परियाइत्ता विउच्चति, एवं एएणं गमेणं जाव एगवन्नं एगरूवं १ एगवणं अणेगरूवं २ अणेगवन्नं एगरूवं ३ अणेगवन्नं अणेगरूवं ४ चउभंगो । देवे णं भंते ! महिड्डीए जाव महाणुभागे बाहिरए पोग्गले अपरियाइत्ता पभू कालयं पोग्गलं नीलगपोग्गलत्ताए परिणामेत्तए नीलगं पोग्गलं वा कालगपोग्गलत्ताए परिणामेत्तए ?, गोयमा! नो तिणढे समढे, परियाइत्ता पभू । से णं भंते ! किं इहगए पोग्गले तं चेव नवरं परिणामेतित्ति भाणियचं, एवं कालगपोग्गलं
पंचवर्णना भांगा|
गंधनो १२
रसना
Jain Education International
For Personal & Private Use Only
ww.jainelibrary.org