________________
न से वदेणासमए न से निज्जरासमए । मेरइयाणं भंते ! जे वेदणासमए से निज्जरासमए जे मिज्जरासमए से वेदणासमए १, गोयमा ! णो तिणट्ठे समट्ठे से केणट्टेणं भंते ! एवं बुवह नेरइयाणं जे बेदणासमए न से निज्जरासमए जे निजरासमए न से वेदणासमए १, गोयमा ! नेरइया णं जं समयं वेदेति णो तं समयं निज्जरेंति जं समयं निज्जरंति नो तं समयं वेदेति अन्नमि समए वेदेति अन्नम्मि समए निज्जरेंति अने से वेदणासमए अने से निज्जरासमए, से तेणद्वेणं जाव न से वेदणासमए एवं जाव बेमाणिया ॥ ( सूत्रं २७९ ) ॥
'कम्म वेयण' ति उदयं प्राप्तं कर्म्म वेदना धर्मधम्मिणोरभेदविवक्षणात्, 'नोकम्मं निज्जरे'ति कर्म्माभावो निर्जरा तस्या एवं स्वरूपत्वादिति 'नोकम्मं निज्जरेंसु'त्ति वेदितरसं कर्म नोकर्म्म तन्निर्जरितवन्तः, कर्म्मभूतस्य कर्म्मणो निर्जरणासम्भवादिति ॥ पूर्वकृतकर्म्मणश्च वेदना तद्वत्ता च कथञ्चिच्छाश्वतत्वे सति युज्यत इति तच्छाश्वतत्वसूत्राणि, तत्र च
नेरइया णं भंते ! किं सासया असासया ?, गोयमा ! सिय सासया सिय असासया, से केणद्वेणं भंते ! एवं बुच्चइ नेरइया सिय सासया सिय असासया ?, गोयमा ! अघोच्छित्तिणयट्टयाए सासया वोच्छित्तिणय याए असासया, से तेणद्वेणं जाव सिय सासया सिय असासया, एवं जाव वेमाणिया जाव सिय असा सया । सेवं भंते ! सेवं भंते ति ॥ ( सूत्रं २८० ) ॥ ७-३ ॥
'अघोच्छित्तिणयट्टयाए 'ति अव्यवच्छित्तिप्रधानो नयोऽव्यवच्छित्तिनयस्तस्यार्थो - द्रव्यमव्यवच्छित्तिनयार्थस्तद्भावस्त
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org