SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ व्याख्या- प्रज्ञप्ति अभयदेवीया वृत्तिः१॥ २ शतके उद्देशः८ देवस्थानं सू ११५ ॥१४३॥ तदुभयसुपइठिया तिसु य ॥१॥ तेण परं उवरिमगा आगासंतरपइडिया सबे ।"त्ति । तथा 'बाहल्ल'त्ति विमानपृथिव्याः | पिण्डो वाच्यः, स चैवम्-'सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणपुढवी केवइयं बाहल्लेणं पण्णत्ता ?, गोयमा ! सत्तावीसं जोयणसयाई'इत्यादि, आह च-"सत्तावीस सयाई आइमकप्पेसु पुढविवाहलं । एक्किकहाणि सेसे दु दुगे य दुगे चउक्के य॥१॥" अवेयकेषु द्वाविंशतिर्योजनानां शतानि, अनुत्तरेषु त्वेकविंशतिरिति । 'उच्चत्तमेव'त्ति कल्पविमानोच्चत्वं |वाच्यं, तच्चैवम्-'सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणा केवइयं उच्चत्तेणं पण्णत्ता?, गोयमा ! पंचजोयणसयाई इत्यादि, आह च-"पंचसउच्चत्तेणं आइमकप्पेसु होति उ विमाणा । एक्केकवुढि सेसे दु दुगे य दुगे चउक्के य ॥१॥" ग्रैवेयकेषु दश योजनशतानि अनुत्तरेषु त्वेकादशेति, 'संठाणं'ति विमानसंस्थानं वाच्यं, तच्चैवम्-“सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणा किंसंठिया पण्णत्ता ?, गोयमा ! जे आवलियापविहा ते वट्टा तंसा चउरंसा, जे आवलियाबाहिरा ते नाणासंठिय'त्ति । उक्तार्थस्य शेषमतिदिशन्नाह-जीवाभिगमेत्यादि, स च विमानानां प्रमाणवर्णप्रभागन्धादिप्र|तिपादनार्थः ॥ इति द्वितीयशते सप्तमः ॥२-७॥ नि अनात आड्मकप्पेस होति विपश्यं उच्चत्तेणं पणत्ता , गावात कल्पविमानोच्चत्य । ॥१४॥ अथ देवस्थानाधिकाराचमरचञ्चाभिधानदेवस्थानादिप्रतिपादनायाष्टमोद्देशकः, तस्य चेदं सूत्रम् १-सौधर्मेशानकल्पे सप्तविंशतिशतानि पृथ्वीबाहल्यम् । शेषेप्वेकैकशतहानिः द्विके द्विके द्विके चतुष्के च ॥ १॥२२००-२१०० प्रैवे81 यकेषु अनुत्तरेषु ॥ सौधर्मेशानकल्पे विमानानि पञ्चशतोच्चानि शेषेष्वेकैकशतवृद्धिः द्विके द्विके द्विके च चतुष्के च ॥१॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy