________________
व्याख्या-
प्रज्ञप्ति अभयदेवीया वृत्तिः१॥
२ शतके उद्देशः८ देवस्थानं सू ११५
॥१४३॥
तदुभयसुपइठिया तिसु य ॥१॥ तेण परं उवरिमगा आगासंतरपइडिया सबे ।"त्ति । तथा 'बाहल्ल'त्ति विमानपृथिव्याः | पिण्डो वाच्यः, स चैवम्-'सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणपुढवी केवइयं बाहल्लेणं पण्णत्ता ?, गोयमा ! सत्तावीसं जोयणसयाई'इत्यादि, आह च-"सत्तावीस सयाई आइमकप्पेसु पुढविवाहलं । एक्किकहाणि सेसे दु दुगे य दुगे चउक्के य॥१॥" अवेयकेषु द्वाविंशतिर्योजनानां शतानि, अनुत्तरेषु त्वेकविंशतिरिति । 'उच्चत्तमेव'त्ति कल्पविमानोच्चत्वं |वाच्यं, तच्चैवम्-'सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणा केवइयं उच्चत्तेणं पण्णत्ता?, गोयमा ! पंचजोयणसयाई इत्यादि, आह च-"पंचसउच्चत्तेणं आइमकप्पेसु होति उ विमाणा । एक्केकवुढि सेसे दु दुगे य दुगे चउक्के य ॥१॥" ग्रैवेयकेषु दश योजनशतानि अनुत्तरेषु त्वेकादशेति, 'संठाणं'ति विमानसंस्थानं वाच्यं, तच्चैवम्-“सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणा किंसंठिया पण्णत्ता ?, गोयमा ! जे आवलियापविहा ते वट्टा तंसा चउरंसा, जे आवलियाबाहिरा ते नाणासंठिय'त्ति । उक्तार्थस्य शेषमतिदिशन्नाह-जीवाभिगमेत्यादि, स च विमानानां प्रमाणवर्णप्रभागन्धादिप्र|तिपादनार्थः ॥ इति द्वितीयशते सप्तमः ॥२-७॥
नि अनात आड्मकप्पेस होति विपश्यं उच्चत्तेणं पणत्ता , गावात कल्पविमानोच्चत्य ।
॥१४॥
अथ देवस्थानाधिकाराचमरचञ्चाभिधानदेवस्थानादिप्रतिपादनायाष्टमोद्देशकः, तस्य चेदं सूत्रम्
१-सौधर्मेशानकल्पे सप्तविंशतिशतानि पृथ्वीबाहल्यम् । शेषेप्वेकैकशतहानिः द्विके द्विके द्विके चतुष्के च ॥ १॥२२००-२१०० प्रैवे81 यकेषु अनुत्तरेषु ॥ सौधर्मेशानकल्पे विमानानि पञ्चशतोच्चानि शेषेष्वेकैकशतवृद्धिः द्विके द्विके द्विके च चतुष्के च ॥१॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org