________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः१
॥२९९॥
तासंयताः सङ्ख्येयगुणाः असंयता असंख्येयगुणा इति ॥ संयतादयश्च प्रत्याख्यान्यादित्वे सति भवन्तीति प्रत्याख्यान्यादि- ७शतके सूत्रम्-ननु षष्ठशते चतुर्थोद्देशके प्रत्याख्यान्यादयः प्ररूपिता इति किं पुनस्तत्प्ररूपणेन ?, सत्यमेतत् किन्त्वल्पबहुत्वचि- उद्देशः २ न्तारहितास्तत्र प्ररूपिता इह तु तद्युक्ताः सम्बन्धान्तरद्वारायाताश्चेति ॥ जीवाधिकारात्तच्छाश्वतत्वसूत्राणि-तत्र च . जीवस्य शा
जीवा णं भंते ! किं सासया असासया ?, गोयमा ! जीवा सिय सासया सिय असासया । से केणटेणं शाश्वताशाश्वभंते ! एवं वुच्चइ-जीवा सिय सासया सिय असासया ?, गोयमा !, दवट्टयाए सासया भावट्ठयाए असा
दिसते सु२७४ |सया, से तेणटेणं गोयमा ! एवं वुच्चइ-जाव सिय असासया । नेरइया णं भंते ! कि सासया असासया ?, एवं जहा जीवा तहा नेरइयावि, एवं जाव वेमाणिया जाय सिय सासया सिय असासया । सेवं भंते ! सेवं भंते ! ॥ (सूत्रं २७४)॥ सत्तमस्स बिइओ उद्देसो समत्तो॥७-२॥ _ 'दवट्टयाए'त्ति जीवद्रव्यत्वेनेत्यर्थः 'भावट्टयाए'त्ति नारकादिपर्यायत्वेनेत्यर्थः ॥ सप्तमशते द्वितीयोद्देशकः॥७-२॥
॥२९९॥
जीवाधिकारप्रतिबद्ध एव तृतीयोदेशकस्तत्सूत्रम्___ वणस्सइकाइया णं भंते ! किंकालं सवप्पाहारगा वा सवमहाहारगा वा भवंति ?, गोयमा! पाउसवरि-॥४
सारत्तेसु णं एत्थ णं वणस्सइकाइया सबमहाहारगा भवंति तदाणंतरं च णं सरए तयाणंतरं च णं हेमंते तदा. पणंतरं च णं वसंते तदाणंतरं च णं गिम्हे गिम्हाणं वणस्सइकाइया सवप्पाहारगा भवंति; जइ णं भंते! गि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org