SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ व्याख्या- बितिओ गमो भाणियव्वो जाव अग्गमहिसीओ, सच्चे णं एसमढे, सेवं भंते २, तचे गोयमे! वायुभूती अण- | ३ शतके प्रज्ञप्तिः गारे समणं भगवं महावीरं वंदइ नमसइ २ जेणेव दोचे गोयमे अग्गिभूती अणगारे तेणेव उबागच्छह २ उद्देशः१ अभयदेवी दोचंगो० अग्गिभूतिं अणगारं वंदइ नमसति २ एयमटुं सम्मं विणएणं भुजोरखामेति (सूत्रं १२८)तए पांसे वायुभूतेयावृत्तिः१ व तचे गोयमे वाउभूती अणगारे दोघेणंगोयमेणं अग्गिभूतीणामेणं अणगारेणं सद्धिं जेणेव समणे भगवं महावीरे निर्णयाक्षा | मणं च ॥१५६॥ जाव पजुवासमाणे एवं वयासि-जति णं भंते ! चमरे असुरिंदे असुराया एवंमहिडीए जाव एवतियं | सू १२८ च णं पभू विकुवित्तए बली णं भंते ! वहरोयणिंदे वइरोयणराया केमहिड्डीए जाव केवइयं च णं पभू द्वाभ्यांशेष|विकुवित्तए, गोयमा ! बली णं वइरोयणिंदे वइरोयणराया महिड्डीए जाव महाणुभागे, से णं तत्थ 18 वैक्रियपृ तीसाए भवणावाससयसहस्साणं सट्ठीए सामाणियसाहस्सीणं सेसं जहा चमरस्स तहा बलियस्सवि णेय- च्छासू१२९ |व्वं, णवरं सातिरेगं केवलकप्पं जंबूद्दीवंति भाणियव्वं, सेसं तं चेव णिरवसेसं णेयव्वं,णवरंणाणत्तं जाणियव्वं भवणेहिं सामाणिएहिं, सेवं भंते २त्ति तच्चे गोयमे वायुभूती जाव विहरति । भंते त्ति भगवं दोचे गोयमे अग्गिभूतीअणगारे समणं भगवं महावीरं वंदइ २ एवं वदासी-जइ णं भंते ! बली वइरोयणिदे वइरोयण ॥१५६॥ राया एमहिड्डीए जाव एवइयं च णं पभू विकुवित्तए धरणे णं भंते! नागकुमारिंदे नागकुमारराया केमहिहीए जाव केवतियं च णं पभू विकुवित्तए ?, गोयमा ! धरणेणं नागकुमारिंदे नागकुमारराया एमहिड्डीए जाव से णं तत्थ चोयालीसाए भवणावाससयसहस्साणं छहं सामाणियसाहस्सीणं तायत्तीसाए तायत्ती SECRECARRRRRCASTER SACHCSCORRORSCIENCESe Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy