________________
व्याख्या- बितिओ गमो भाणियव्वो जाव अग्गमहिसीओ, सच्चे णं एसमढे, सेवं भंते २, तचे गोयमे! वायुभूती अण- | ३ शतके प्रज्ञप्तिः गारे समणं भगवं महावीरं वंदइ नमसइ २ जेणेव दोचे गोयमे अग्गिभूती अणगारे तेणेव उबागच्छह २ उद्देशः१ अभयदेवी
दोचंगो० अग्गिभूतिं अणगारं वंदइ नमसति २ एयमटुं सम्मं विणएणं भुजोरखामेति (सूत्रं १२८)तए पांसे वायुभूतेयावृत्तिः१ व तचे गोयमे वाउभूती अणगारे दोघेणंगोयमेणं अग्गिभूतीणामेणं अणगारेणं सद्धिं जेणेव समणे भगवं महावीरे
निर्णयाक्षा
| मणं च ॥१५६॥ जाव पजुवासमाणे एवं वयासि-जति णं भंते ! चमरे असुरिंदे असुराया एवंमहिडीए जाव एवतियं
| सू १२८ च णं पभू विकुवित्तए बली णं भंते ! वहरोयणिंदे वइरोयणराया केमहिड्डीए जाव केवइयं च णं पभू
द्वाभ्यांशेष|विकुवित्तए, गोयमा ! बली णं वइरोयणिंदे वइरोयणराया महिड्डीए जाव महाणुभागे, से णं तत्थ 18 वैक्रियपृ
तीसाए भवणावाससयसहस्साणं सट्ठीए सामाणियसाहस्सीणं सेसं जहा चमरस्स तहा बलियस्सवि णेय- च्छासू१२९ |व्वं, णवरं सातिरेगं केवलकप्पं जंबूद्दीवंति भाणियव्वं, सेसं तं चेव णिरवसेसं णेयव्वं,णवरंणाणत्तं जाणियव्वं भवणेहिं सामाणिएहिं, सेवं भंते २त्ति तच्चे गोयमे वायुभूती जाव विहरति । भंते त्ति भगवं दोचे गोयमे अग्गिभूतीअणगारे समणं भगवं महावीरं वंदइ २ एवं वदासी-जइ णं भंते ! बली वइरोयणिदे वइरोयण
॥१५६॥ राया एमहिड्डीए जाव एवइयं च णं पभू विकुवित्तए धरणे णं भंते! नागकुमारिंदे नागकुमारराया केमहिहीए जाव केवतियं च णं पभू विकुवित्तए ?, गोयमा ! धरणेणं नागकुमारिंदे नागकुमारराया एमहिड्डीए जाव से णं तत्थ चोयालीसाए भवणावाससयसहस्साणं छहं सामाणियसाहस्सीणं तायत्तीसाए तायत्ती
SECRECARRRRRCASTER
SACHCSCORRORSCIENCESe
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org