SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ णमो अरिहंताणं णमो सिद्धाणं णमो आयरियाणं णमो उवज्झायाणं णमो लोए सव्वसाहूणं (सू०१)॥|3|| तत्र नम इति नैपातिकं पदं द्रव्यभावसङ्कोचार्थम् , आह च-"नेवाइयं पर्य० दवभावसंकोयण पयत्थो" 'नमः' कर|| चरणमस्तकसुप्रणिधानरूपो नमस्कारो भवत्वित्यर्थः, केभ्य इत्याह-'अहंदयः' अमरवरविनिर्मिताशोकादिमहापाति हार्यरूपां पूजामहन्तीत्यर्हन्तः, यदाह-"अरिहंति वंदणनमंसणाणि अरिहंति पृयसक्कारं । सिद्धिगमणं च अरहा अरहंता | तेण वुच्चति ॥१॥" अतस्तेभ्यः, इह च चतुथ्यर्थे षष्ठी प्राकृतशैलीवशात् , अविद्यमानं वा रहा-एकान्तरूपो देशः अन्तश्च -मध्यं गिरिगुहादीनां सर्ववेदितया समस्तवस्तुस्तोमगतप्रच्छन्नत्वस्याभावेन येषां ते अरहोऽन्तरः अतस्तेभ्योऽरहोऽ-|| |न्तर्व्यः, अथवा-अविद्यमानो रथः-स्यन्दनः सकलपरिग्रहोपलक्षणभूतोऽन्तश्च-विनाशो जराद्युपलक्षणभूतो येषां ते | अरथान्ता अतस्तेभ्यः, अथवा 'अरहताणं'ति क्वचिदप्यासक्तिमगच्छद्भयः क्षीणरागत्वात् , अथवा अरहयद्यः -प्रकृष्टरागादिहेतुभूतमनोज्ञेतरविषयसंपर्केऽपि वीतरागत्वादिकं स्वं स्वभावमत्यजय इत्यर्थः, 'अरिहंताणं'ति पाठान्तरं, तत्र कर्मारिहन्तृभ्यः, आह च-"अहविहंपि य कम्मं अरिभूयं होइ सेयलजीवाणं । तं कम्ममरि हंता अरिहंता तेण वुच्चंति ॥१॥" 'अरुहंताण'मित्यपि पाठान्तरं, तत्र 'अरोहद्भयः' अनुपजायमानेभ्यः, क्षीणकर्मबीजत्वात् , आह च-"दग्धे । १ नैपातिक पदं, द्रव्यभावसंकोचनं पदार्थः।२ वन्दननमस्यनानि अर्हन्ति पूजासत्कारौ चाईन्ति। सिद्धिगमनस्याश्चि तेनाईन्त उच्यन्ते॥१॥ ३ देशीभाषया। ४ सर्वजीवानामप्यष्टविधञ्च कर्म अरिभूतं भवति । तं कारिं यतो घातयति तेनारिहन्तार उच्यन्ते॥१॥५ "सम्ब" इत्यपि । 629CCCLARGANA Jain Education na For Personal & Private Use Only B.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy