SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ सश्चासावालोचनादानात् प्रतिक्रान्तश्च मिथ्यादुष्कृतदानादालोचितप्रतिक्रान्तः 'परिणिव्वाणवत्तियंति परिनिर्वाणं मरणं तत्र यच्छरीरस्य परिष्ठापनं तदपि परिनिर्वाणमेव तदेव प्रत्ययो-हेतुर्यस्य स परिनिर्वाणप्रत्ययोऽतस्तं 'कहिं गए'त्ति कस्यां गतौ 'कहिं उववणे'त्ति व देवलोकादौ ? इति । 'एगइयाण ति एकेषां न तु सर्वेषाम् । 'आउक्खएहाणति आयुष्ककर्मदलिकनिर्जरणेन 'भवक्खएणं'ति देवभवनिबन्धनभूतकर्मणां गत्यादीनां निर्जरणेन 'ठितिक्खए णं'ति आयुष्ककर्मणः स्थितेर्वेदनेन 'अणंतरं'ति देवभवसम्बन्धिनं 'चय'न्ति शरीरं 'चइत्त'त्ति त्यक्त्वा, अथवा BI'चय'ति च्यवं-च्यवनं 'चइत्त'त्ति च्युत्वा कृत्वाऽनन्तरं व गमिष्यति ? इत्येवमनन्तरशब्दस्य सम्बन्धः कार्य इति ॥ | द्वितीयशते प्रथमः॥२-१॥ | अथ द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः-'केण वा मरणेण मरमाणे जीवे वहुई 'त्ति प्रागुक्तं, मरणं च मार&णान्तिकसमुद्घातेन समवहतस्यान्यथा च भवतीति समुद्घातस्वरूपमिहोच्यते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्| कति णं भंते ! समुग्घाया पण्णता ?, गोयमा! सत्त समुग्धाया पण्णत्ता, तंजहा-वेदणासमुग्धाए एवं समुग्घायपदं छाउमत्थियसमुग्घायवजं भाणियव्वं, जाव वेमाणियाणं कसायसमुग्घाया अप्पाबहुयं । ४ अणगारस्स णं भंते ! भावियप्पणो केवलिसमुग्धाय जाव सासयमणागयद्धं चिट्ठति, समुग्घायपदं नेयव्वं (सू०९७)॥ वितीयसए वितीयोदेसो भाणियव्वो ॥२-२॥ Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy