SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ १२८ ॥ प्पियाणं अंतेवासी खंदए नामं अण० कालमासे कालं किच्चा कहिं गए ? कहिं उबवण्णे ?, गोयमाइ समणे भगवं महा० भगवं गोयमं एवं वयासी एवं खलु गोयमा ! मम अंतेवासी खंदए नामं अणगारे पगतिभ० जाव से णं मए अब्भणुष्णाए समाणे सयमेव पंच महव्वयाई आरुहेत्ता तं चैव सव्वं अविसेसियं नेयव्वं | जाव आलोतियपडिक्कंते समाहिपत्ते कालमासे कालं किचा अनुए कप्पे देवत्ताए उबवण्णे, तत्थ णं अत्थे - | गइयाणं देवाणं बावीसं सागरोवमाई ठिती प०, तस्स णं खंदयस्सवि देवस्स बावीसं सागरोवमाई ठिती पण्णत्ता । से णं भंते ! खंदर देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठितीख० अनंतरं चयं चहत्ता कहिं गच्छहिति ? कहिं उववज्जिहिति ?, गोयमा ! महाविदेहे वासे सिज्झिहिति वुज्झिहिति मुच्चिहिति परिनिव्वाहिति सव्वदुक्खाणमंतं करेहिति ( सू० ९६ ) ॥ खंदओ समत्तो ॥ वितीयसयस्स पढ़मो ॥२- १॥ 'एवं संपेहेइ'त्ति 'एवम्' उक्तलक्षणमेव 'संप्रेक्षते' पर्यालोचयति सङ्गतासङ्गतविभागतः 'उच्चारपासवणभूमिं पडिले हेइ' ति पादपोपगमनादारादुच्चारादेस्तस्य कर्त्तव्यत्वादुच्चारादिभूमिप्रत्युपेक्षणं न निरर्थकं, 'संपलियंक निसण्णे ति पद्मासनोपविष्टः 'सिरसावत्तं' ति शिरसाऽप्राप्तम् - अस्पृष्टम्, अथवा शिरसि आवर्त्त आवृत्तिरावर्त्तनं - परिभ्रमणं यस्या| सौ सप्तम्यलोपाच्छिरस्यावर्त्तस्तं, 'सद्धिं भत्ताई' ति प्रतिदिनं भोजनद्वयस्य त्यागात्रिंशता दिनैः षष्टिर्भक्कानि त्यक्तानि भवन्ति 'अणसणाए 'त्ति प्राकृतत्वादनशनेन 'छेइत्त'त्ति 'छित्त्वा' परित्यज्य 'आलोइयपडिक्कते 'ति आलोचितंगुरूणां निवेदितं यदतिचारजातं तत् प्रतिक्रान्तम्- अकरणविषयीकृतं येनासावालोचितप्रतिक्रान्तः अथवाऽऽलोचित - Jain Education International For Personal & Private Use Only २ शतके उद्देशः १ स्कन्दकस्यानशनं मतिश्च सू ९५-९६ ॥१२८॥ jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy