SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ १९९॥ तन्निवासी नागराजः कर्कोटकः, 'कद्दमए'त्ति आग्नेय्यां तथैव विद्युत्प्रभपर्वतस्तत्र कर्दमको नाम नागराजः 'अंजणे' त्ति वेलम्बाभिधानवायुकुमारराजस्य लोकपालोऽञ्जनाभिधानः 'संखवालए'त्ति धरणाभिधाननागराजस्य लोकपालः शङ्खपा|लको नाम, शेषास्तु पुण्ड्रादयोऽप्रतीता इति ॥ कहिणं भंते! सक्क्स्स देविंदस्स देवरन्नो वेसमणस्स महारन्नो वग्गूणामं महाविमाणे पण्णत्ते १, गोयमा ! तस्स णं सोहम्मवडिंसयस्स महाविमाणस्स उत्तरेणं जहा सोमस्स विमाणरायहाणिवन्त्तव्वया तहा नेयव्वा | जाव पासायवडिंसया । सक्कस्स णं देविंदस्स देवरन्नो वेसमणस्स महारन्नो इमे देवा आणाउववायवयणनि| देसे चिट्ठति, तंजहा - वेसमणकाइयाति वा वेसमणदेवकाइयाति वा सुवन्नकुमारा सुवन्नकुमारीओ दीवकुमारा दीवकुमारीओ दिसाकुमारा दिसाकुमारीओ वाणमंतरा वाणमंतरीओ जे यावन्ने तहप्पगारा सव्वे ते तब्भतिया जाव चिट्ठति ॥ जंबूद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं जाई इमाई समुप्पज्जंति, तंजहा - अयागराइ वा तयागराइ वा तंबयागराइ वा एवं सीसागराइ वा हिरन्न० सुवन्न० रयण० वयरागराइ वा वसुहाराति | वा हिरन्नवासाति वा सुवन्नवासाति वा रयण० वइर० आभरण० पत्त० पुप्फ० फल० बीय० मल्ल० वण्ण० चुन्न० | गंध वत्थवासाइ वा हिरन्नवुट्ठीइ वा सु०र०व० आ० प० पु० फ० बी० व० चुन्न० गंधवुट्ठी वत्थवुट्ठीति वा भाय|णवुट्ठीति वा खीर वुट्ठीति वा सुयालाति वा दुक्कालाति वा अप्परघाति वा महग्धाति वा सुभिक्खाति वा दुभिक्खाति वा कयविक्कयाति वा सन्निहियाति वा संनिचयाति वा निहीति वा णिहाणाति वा चिरपोराणाई पहीण Jain Education International For Personal & Private Use Only ३ शतके | उद्देशः ७ शक्रलोकपालौवरुण वैश्रमण सू १६७ १६८ ॥ १९९॥ www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy