SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ | सामियाति वा पहीणसेउयाति वा [पहीणमग्गाणि वा ] पहीणगोत्तागाराइ वा उच्छिन्नसामियाति वा उच्छि नसेउयाति वा उच्छिन्नगोत्तागाराति वा सिंघाडगतिगचउक्कचच्चरच उम्मुहमहापह पहेसु नगरनिद्धमणेसु वा |सुस । णगिरिकंदरसं तिसेोवद्वाणभवणगिहेसु संनिक्खित्ताइं चिट्ठेति एताई सक्कस्स देविंदस्स देवरन्नो वेसम| णस्स महारन्नो (ण) अण्णायाई अदिट्ठाई असुयाई अविन्नायाई तेसिं वा वेसमणकाइयाणं देवाणं, सक्कस्स देविंदस्स | देवरन्नो वेसमणस्स महारन्नो इमे देवा अहावच्चाभिन्नाया होत्था, तंजहा-पुन्नभद्दे माणिभद्दे सालिभद्दे सुमणभद्दे चक्के रक्खे पुन्नरक्खे सव्वाणे [पव्वाणे] सव्वजसे सव्वकामे समिद्धे अमोहे असंगे, सक्कस्स णंदेविंदस्स देवरन्नो | वेसमणस्स महारन्नो दो पलिओवमाणि ठिती पण्णत्ता, अहावच्चाभिण्णायाणं देवाणं एगं पलिओवमं ठिती पण्णत्ता, एमहिड्डीए जाव वेसमणे महाराया । सेवं भंते २ ॥ (सूत्रं १६८ ) ॥ तृतीयशतके सप्तमोद्देशकः समाप्तः ॥ ३-७ ॥ 'वसुहाराइ व'त्ति तीर्थकरजन्मादिव्वाकाशाद्रव्यवृष्टिः 'हिरण्णवास'त्ति हिरण्यं - रूप्यं घटितसुवर्णमित्यन्ये, वर्षोऽ| ल्पतरो वृष्टिस्तु महतीति वर्षवृष्ट्योर्भेदः, माल्यं तु ग्रथितपुष्पाणि वर्णः - चन्दनं चूर्णोगन्धद्रव्यसम्बन्धी गन्धाः - कोष्ठपुटपाकाः 'सुभिक्खाइ व 'त्ति सुकाले दुष्काले वा भिक्षुकाणां भिक्षासमृद्धयः दुर्भिक्षास्तूत विपरीताः 'संनिहि' (याइ) त्ति घृतगुडादिस्थापनानि 'संनिचय ( याइ) 'त्ति धान्यसञ्चयाः 'निहीइ व'त्ति लक्षादिप्रमाणद्रव्यस्थापनानि 'निहाणाई वत्ति भूमिगत सहस्रादिसङ्ख्यद्रव्यस्य सञ्चयाः, किंविधानि? इत्याह- 'चिरपोराणाई' ति चिरप्रतिष्ठितत्वेन पुराणानि चिर पुराणानि | अत एव 'पहीण सामियाई' ति स्वल्पीभूतस्वामिकानि 'पहीणसेउयाई' ति प्रहीणाः - अल्पीभूताः सेक्तारः - सेचकः- धन Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy