________________
SAGAP
व्याख्या
| प्रक्षेप्तारो येषां तानि तथा, प्रहीणमार्गाणि वा, 'पहीणगोत्तागाराईति प्रहीणं-विरलीभूतमानुषं गोत्रागारं-तत्स्वामि-18|| शतके प्रज्ञप्तिः |गोत्रगृहं येषां तानि तथा, 'उच्छिन्नसामियाईति निःसत्ताकीभूतप्रभूणि 'नगरनिडमणेसुत्ति 'नगरनिर्द्धमनेषु' नगर- उद्देशः७ अभयदेवी- | जलनिर्गमनेषु 'सुसाणगिरिकन्दरसंतिसेलोवट्ठाणभवणगिहेसुति गृहशब्दस्य प्रत्येक सम्बन्धात् श्मशानगृहं-पितृ- शकलोकया वृत्तिः१॥ वनगृहं गिरिगृह-पर्वतोपरिगृहं कन्दरगृह-गुहा शान्तिगृह-शान्तिकर्मस्थानं शैलगृह-पर्वतमुत्कीर्य यत्कृतं उपस्थानगृह- पालौवरुण
| वैश्रमणी ॥२०॥ आस्थानमण्डपो भवनगृह-कुटुम्बिवसनगृहमिति ॥ तृतीयशते सप्तमः ॥ ३-७॥
सू १६७ रायगिहे नगरे जाव पज्जुवासमाणे एवं वदासी-असुरकुमाराणं भंते ! देवाणं कति देवा आहेवचं जाव |
१६८ विहरंति, गोयमा ! दस देवा आहेवचं जाव विहरंति, तंजहा-चमरे असुरिंदे असुरराया सोमे जमे वरुणे वेसमणे बली वइरोयणिंदे वइरोयणराया सोमे जमे वरुणे वेसमणे । नागकुमाराणं भंते ! पुच्छा, गोयमा ! दस देवा आहेवचं जाव विहरंति, तंजहा-धरणे नागकुमारिंदे नागकुमारराया कालवाले कोलवाले सेलवाले संखवाले भूयाणंदे नागकुमारिंदे णागकुमारराया कालवाले कोलवाले संखवाले सेलवाले, जहानागकुमारिदाणं एयाए वत्तव्वयाए णेयव्वं एवं इमाणं नेयव्वं, सुवन्नकुमाराणं वेणुदाली चित्ते विचित्ते चित्तपक्खे | |विचित्तपक्खे विजुकुमाराणं हरिकंत हरिस्सह पभ १ सुप्पभ २ पभकत ३ सुप्पभकंत ४, अग्गिकुमाराणं अग्गिसीहे अग्गिमाणव तेउ तेउसीहे तेउकंते तेउप्पभे दीवकुमाराणं पुण्णविसिहरूयसुख्यरूयकंतरूयप्पभा |
॥२०॥ उदहिकुमाराणं जलकंते जलप्पभ जलजलरूयजलकंतजलप्पभा, दिसाकुमाराणं अमियगति अमियवाहण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org