________________
णरायहाणीओ भाणियव्वा जाव पासायवडिंसया नवरं नामणाणत्तं । सक्कस्स णं वरुणस्स महारन्नो इमे देवा आणा० जाव चिट्ठति, तं०-वरुणकाइयाति वा वरुणदेवयकाइयाइ वा नागकुमारा नागकुमारीओ उदहिकुमारा उदहिकुमारीओ थणियकुमारा थणियकुमारीओ जे यावण्णे तहप्पगारा सवे ते तम्भत्तिया जाव | चिट्ठति ॥ जंबूद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं जाइं इमाई समुप्पजंति, तंजहा-अतिवासाति वा मंदवासाति वा सुवुट्ठीति वा दुव्वुट्ठीति वा उद्ब्भेयाति वा उदप्पीलाइ वा उदवाहाति वा पव्वाहाति वा गामवाहाति वा जाव सन्निवेसवाहाति वा पाणक्खया जाव तेसिं वा वरुणकाइयाणं देवाणं सक्कस्स णं, देविंदस्स देवरन्नो वरुणरस महारन्नो जाव अहावच्चाभिन्नाया होत्था, तंजहा-ककोडए कद्दमए अंजणे संखवालए पुंडे पलासे मोएजए दहिमुहे अयंपुले कायरिए । सक्कस्स देविंदस्स देवरन्नो वरुणस्स महारणो | देसूणाई दो पलिओवमाई ठिती पण्णत्ता, अहावच्चाभिन्नायाणं देवाणं एगं पलिओवमं ठिती पण्णत्ता, एवं
महिड्डीए जाव वरुणे महाराया ३ । (सूत्रं १६७) ४ 'अतिवास'त्ति अतिशयवर्षा वेगवद्वर्षणानीत्यर्थः, 'मन्दवास'त्ति शनैवर्षणानि 'सुवुढि'त्ति धान्यादिनिष्पत्तिहेतुः |'दुव्वुहित्ति धान्याद्यनिष्पत्तिहेतुः 'उदब्भय'त्ति उदकोदाः गिरितटादिभ्योजलोद्भवाः 'उदप्पील'त्ति उदकोत्पीलाःतडागादिषु जलसमूहाः 'उदवाह'त्ति अपकृष्टान्यल्पान्युदकवहनानि, तान्येव प्रकर्षवन्ति प्रवाहाः, इह प्राणक्षयादयो जलकृता द्रष्टव्याः, 'ककोडए'त्ति कर्कोटकाभिधानोऽनुवेलन्धरनागराजावासभूतः पर्वतो लवणसमुद्रे ऐशान्यां दिश्यस्ति
JainEducation international
For Personal & Private Use Only
namainelibrary.org