________________
SSSSSSSSSS
आहारेति ताई कि एगगुणकालाई आहारेंति जाव दसगुणकालाई आहारेंति संखेजगुणकालाई असंखेजगुणकालाई अनंतगुणकालाई आहारेंति , गोयमा! एकगुणकालाईपि आहारेंति जाव अनन्तगुणकालाईपि आहारेंति , एवं जाव सुकिल्लाई १५, एवं गंधओवि १३ रसओवि १८ । जाई भावओ फासमंताई ठाणमग्गणं पडुच्च नो एगफासाई आहारैति
नो दुफासाइंपि आहारेंति नोतिफासाइपि आहारेंति' एकस्पर्शानामसम्भवादन्येषांचाल्पप्रदेशिकतासूक्ष्मपरिणामाभ्यां ग्रहताणायोग्यत्वात् , 'चउफासाइंपि आहारेंति जाव अठ्ठफासाइंपि आहारेंति' बहुप्रदेशिकताबादरपरिणामाभ्यां ग्रहणयोग्यत्वादिति, 'विहाणमग्गणं पडुच्च कक्खडाइंपि आहारेति जाव लुक्खाइपि आहारेंति १९ । जाई फासओ कक्खडाईपि आहारेति ताई किं एगगुणकक्खडाई आहारेति जाव अनन्तगुणकक्खडाईपि आहारेंति ? गोयमा! एगगुणकक्खडाईपि आहा-115 रेति जाव अणंतगुणकक्खडाइंपि आहारेति २०, एवं अठ्ठवि फासा भाणियबा जाव अणंतगुणलुक्खाइपि आहारेंति २७ । जाई भंते ! अणंतगुणलुक्खाई आहारेति ताई किं पुट्ठाई आहारेंति अपुट्ठाई आहारेंति ?, गोयमा ! पुट्ठाई आहारेति नो अपुढाई आहारेंति २८' 'पुढाई ति आत्मप्रदेशस्पर्शवन्ति, तत्पुनरात्मप्रदेशस्पर्शनमवगाढक्षेत्राद्वहिरपि भवति अत उच्यते-'जाई भंते ! पुढाई आहारेति ताई कि ओगाढाई आहारेंति अणोगाढाई आहारेंति ?, गोयमा ! ओगाढाइं नो अणोगाढाई 'अवगाढानीति आत्मप्रदेशैः सहकक्षेत्रावगाढानीत्यर्थः २९ । जाई भंते ! ओगाढाई आहारेंति ताई किं अणंतरोगाढाई आहारेंति परंपरोगाढाई आहारेंति ?, गोयमा! अणंतरोगाढाई आहारेंति नो परंपरोगाढाई आहारेंति' 'अनन्तरावगाढानीति येषु प्रदेशेष्वात्माऽवगाढस्तेष्वेव यान्यवगाढानि तान्यनन्तरावगाढानि अन्तराऽभावेनावगाढत्त्वात्,
Jain Education in
For Personal & Private Use Only
Lainelibrary.org