SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ सू०९ व्याख्या बत्तिए से णं अणुसमयमविरहिए आहारढे समुप्पज्जइ' 'अणुसमय'ति प्रतिक्षणं सततातितीव्रक्षुढेदनीयकर्मोदयत ओज- १ शतके प्रज्ञप्तिः आहारादिना प्रकारेणेति, 'अविरहिए'त्ति चुक्कस्खलितन्यायादपि न विरहितः, अथवा प्रदीर्घकालोपभोग्याहारस्य सकृ- १ उद्देशके अभयदेवी- ब्रहणेऽपि भोगोऽनुसमयं स्यादतो ग्रहणस्यापि सातत्यप्रतिपादनार्थमविरहितमित्याह । 'तत्थ णं जे से आभोगनिवत्तिए से नारकाणां या वृत्तिः१|| सणं असंखेजसमइए अंतोमुहुत्तिए आहारढे समुप्पजइ' असङ्ख्यातसामयिकः पल्योपमादिपरिमाणोऽपि स्यादत आह स्थित्यादि ॥२०॥ 'अंतोमुहुत्तिए'त्ति, इवमुक्तं भवसि-आहारयामीत्यभिलाष एतेषां गृहीताहारद्रव्यपरिणामतीव्रतरदुःखजननपुरस्सरमन्त मुंहान्निवर्त्तत इति । किं वाऽऽहारेति'त्ति, किंस्वरूपं वा वस्तु नारका आहारयन्ति ? इति वाच्यं, वाशब्दः समु-2 च्चये, तत्रेदं प्रश्ननिर्वचनसूत्रम्-'णेरइया गंभंते ! किमाहारमाहारेंति?, गोयमा! दबाओ अणंतपएसियाई' अनन्तप्रदेशवन्ति | पुद्गलद्रव्याणीत्यर्थः, तदन्येषामयोग्यत्वात् , 'खेतमो असंखेजपएसावगाढाई' न्यूनतरप्रदेशावगाढानि हि न तब्रहणप्रा| योग्यानि, अनन्तप्रदेशावगाढानि तु न भवन्त्येव, सकललोकस्याप्यसङ्ख्येयप्रदेशपरिमाणत्वात् , 'कालओ अण्णतरहिइ याई जघन्यमध्यमोत्कृष्टस्थितिकानीत्यर्थः, स्थितिश्चाहारयोग्यस्कन्धपरिणामेनावस्थानमिति 'भावओ वन्नमंताई गंधर्महै ताई रसमंताई फासमंताई आहारिति । जाइं भावओ वनमंताई आहारिंति ताई किं एगवन्नाई आहारेंति ? जाव किं पंचवन्नाई आहारेंति !, गोयमा ! ठाणमग्गणं पडुच्च एगवन्नाइपि आहारिति जाव पंचवन्नाईपि आहारिंति, विहाणमग्गणं ॥२०॥ पडुच्च कालवन्नाइंपि आहारेंति जाव सुकिल्लाईपि आहारेंति' तत्र 'ठाणमग्गणं पडुच्च'त्ति तिष्ठन्त्यस्मिन्निति स्थान-साहै मान्यं यथैकवर्ण द्विवर्णमित्यादि, 'विहाणमग्गणं पडुच्च'त्ति विधान-विशेषः कालादिरिति । 'जाई वन्नओ कालवन्नाई 94554545ॐॐ Jain Educationa l For Personal & Private Use Only AILainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy