SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ नि तान्यवगाढसम्बायमा ! अणूईपि ३१ । जाई में रति बायराई आता प्रदेशवृद्ध्या वाया?, गोयम व्याख्याप्रज्ञप्तिः यानि च तदन्तरवत्तीनि तान्यवगाढसम्बन्धात्परम्परावगाढानीति ३० । 'जाई भंते ! अणंतरोगाढाई आहारेति ताई किं १ शतके अणूइं आहारेंति बायराइं आहारेंति ?, गोयमा ! अणूइंपि आहारेंति बायराइंपि आहारेंति' तत्राणुत्वं बादरत्वं चापेक्षिक | १उद्देशक यावृत्तिःश तेषामेवाहारयोग्यानां स्कन्धानां प्रदेशवृद्ध्या वृद्धानामवसेयम् ३१ । जाई भंते ! अणूईपि आहारेति बायराइंपि आहारें- नारकाणां दति ताई कि उहुंपि आहारेति ? एवं अहेवि तिरियपि ?, गोयमा ! उहुंपि आहारेंति एवं अहेवि तिरियपि ३२ । जाई स्थित्यादि भंते ! उडेपि आहारेंति अहेवि तिरियपि आहारेति ताई किं आई आहारेंति मज्झे आहारेंति पजवसाणे आहारेंति ?, सू०९ गोयमा ! तिहावि' अयमर्थः-आभोगनिर्वर्तितस्याहारस्यान्तमोहर्तिकस्यादिमध्यावसानेषु सर्वत्राहारयन्तीति ३३ । 'जाई भिंते ! आई मज्झे अवसाणेवि आहारेंति ताई किं सविसए आहारेंति अविसए आहारेति ?, गोयमा ! सविसए नो अविसए आहारेति' तत्र स्वः-स्वकीयो विषयः स्पृष्टावगाढानन्तरावगाढाख्यः स्वविषयस्तस्मिन्नाहारयन्ति ३४ । 'जाई भंते ! सविसए आहारेति ताई किं आणुपुर्वि आहारेंति अणाणुपुविं आहारेंति ?, गोयमा! आणुपुषिं आहारेंति नो & अणाणुपुचिं आहारेंति' तत्रानुपूर्व्या यथाऽऽसन्नं, नातिक्रम्य ३५ । 'जाई भंते ! आणुपुषिं आहारेति ताई किं तिदिसिं || | | आहारेंति जाव छद्दिसिं आहारेंति ? गोयमा ! नियमा छदिसिं आहारैति' इह नारकाणां लोकमध्यवर्तित्वेन षण्णामप्यूद्धा| दिदिशामलोकेनानावृतत्वात् षट्सु दिक्ष्वाहारग्रहणमस्ति तत उक्तं-नियमात् पदिशि, दिक्त्रयादिविकल्पास्तु लोका ॥२१॥ लन्तवर्तिषु पृथिवीकायिकादिषु दिशा त्रयस्य द्वयस्य एकस्याश्चालोकेनावरणे भवन्तीति । यद्यपि वर्णतः पञ्चवणानीत्या-|| द्युक्तं तथापि प्राचुर्येण यद्वर्णगन्धादियुतानि द्रव्याण्याहारयन्ति तद् दर्शयति-'ओसन्नं कारणं पडुच्च'त्ति बाहुल्यल 2-0942564844 Jain Education For Personal & Private Use Only Lainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy