________________
क्षण कारणमाश्रित्य, तत्र च प्रकृत्यशुभानुभाव एव कारणमिति, 'वन्नओ कालनीलाई गंधओ दुन्भिगंधाई रसओ तित्त६ कडुयरसाई फासओ कक्खडगुरुयसीयलुक्खाई' एतानि च प्रायो मिथ्यादृष्टय एवाहारयन्ति, न तु भविष्यत्तीर्थकरादय है
इति । अथ तानि यथास्वरूपाण्येव नारका आहारयन्त्यन्यथा वेत्यस्यामाशङ्कायामभिधीयते-'तेसिपि पोराणे वन्नगुणे गंधगुणे रसगुणे फासगुणे विप्परिणामइत्ता परिपीलइत्ता परिसाडइत्ता परिविद्धंसइत्ता' विपरिणामादयो विनाशार्थत्वेनेकार्था एव ध्वनयः 'अन्ने य अपुबे वन्नगुणे गंधगुणे रसगुणे फासगुणे उप्पाएत्ता आयसरीरोगाढे पोग्गले सबप्पणयाए आहारमाहारेंति' 'सबप्पणयाए'त्ति सर्वात्मना सर्वैरात्मप्रदेशैरित्यर्थः ३६ । व्याख्यातं सूत्रे सङ्घहगाथायाः 'किं वाऽऽहारेंति'त्ति पदम् । अथ 'सव्वओ वा' इति व्याख्यायते-तत्र 'सर्वतः' सर्वप्रदेशै रयिका आहारयन्तीति, वाऽपीति वचनादभीक्ष्णमाहारयन्तीत्यपि वाच्यं, तच्चैवम्-“नेरइयाणं भंते ! सबओ आहारेंति सबओ परिणामेंति सबओ ऊससंति सबओ नीससंति अभिक्खणं आहारेंति अभिक्खणं परिणामेंति अभिक्खणं उससंति अभिक्खणं नीससंति आहच्च आहारेंति ४१, हंता गोयमा ! नेरइया सबओ आहारेंति १२ । 'सबओत्ति सर्वात्मप्रदेशैः 'अभिक्खणं ति अनवरतं पर्याप्तत्वे सति 'आहच्चेति कदाचित् न सर्वदा अपर्याप्तकावस्थायामिति ३७। तथा 'कइभार्गति आहारतयोपात्तपुद्गलानां कतिथं | भागमाहारयन्ति इति वाच्यं, तच्चैवम्-'नेरइयाणं भंते ! जे पोग्गले आहारत्ताए गिण्हंति तेणं तेसिं पोग्गलाणं सेयालंसि कइभागमाहारेति ? कइभागं आसायंति ?, गोयमा ! असंखेजइभाग आहारेंति अणंतभागं आसाइंति' 'सेया|लसि'त्ति एष्यत्काले, ग्रहणकालोत्तरकालमित्यर्थः, 'असंखेज्जइभागमाहारेंति' इत्यत्र केचिल्याचक्षते-गवादिप्रथमबृहद्या
Jain Education
For Personal & Private Use Only
ainelibrary.org