SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ व्याख्या- । सग्रहण इव कांश्चिद्गृहीतासङ्ख्येयभागमात्रान् पुद्गलानाहारयन्ति तदन्ये तु पतन्तीति । अन्ये त्वाचक्षते-ऋजुसूत्रनयदर्शना- १शतके प्रज्ञप्तिः |त्स्वशरीरतया परिणतानामसङ्ख्येयभागमाहारयन्ति, ऋजुसूत्रो हि गवादिप्रथमबृहग्रासग्रहण इव गृहीतानां शरीरत्वेना- १ उद्देशक अभयदेवी- परिणतानामाहारतां नेच्छति, शरीरतया परिणतानामपि केषाञ्चिदेव विशिष्टाहारकार्यकारिणां तामभ्युपगच्छति, शुद्ध- नारकाणां या वृत्तिः१ नयत्वात्तस्येति । अन्ये पुनरित्थमभिदधति-'असंखेजइभागमाहारेंति'त्ति शरीरतया परिणमन्ति, शेषास्तु किट्टीभूय मनु स्थित्यादि सू०९ ॥२२॥ प्याभ्यवहृताहारवन्मलीभवन्ति, न शरीरत्वेन परिणमन्तीत्यर्थः । 'अणंतभागं आसाइंति'त्ति आहारतया गृहीतानामनदन्तभागमास्वादयन्ति, तद्रसादीन् रसनादीन्द्रियद्वारेणोपलभन्ते इत्यर्थः । 'सव्वाणि वत्ति दारं, तत्र सर्वाण्येवाहार द्रव्याण्याहारयन्तीति वाच्यं, वाशब्दः समुच्चये, तच्चैवम्-'नेरइयाणं भंते ! जे पोग्गले आहारत्ताए परिणति ते किं सबे आहारेंति णो सबे आहारेंति ?, गोयमा ! सवे अपरिसेसिए आहारेंति' इह विशिष्टग्रहणगृहीता आहारपरिणामयोग्या एव ग्राह्याः, उज्झितशेषा इत्यर्थः, अन्यथा पूर्वापरसूत्रयोविरोधः स्यात् , इष्टा चैवं व्याख्या, यदाह-"जं जह सुत्ते भणियं तहेव जइ तं वियालणा नत्थि । किं कालियाणुओगो दिह्रो दिहिप्पहाणेहिं ? ॥ ३९ ॥” 'कीस व भुजो २|| परिणमंति'त्ति द्वारगाथापदं, तत्र 'कीस'त्ति पदावयवे पदसमुदायोपचारात् 'कीसत्ताए'त्ति दृश्यं, किंवतया-स्वि- सा॥२२॥ भावतया कीदृशतया वा केन प्रकारेण किंस्वरूपतयेत्यर्थः, वाशब्दः समुच्चये, 'भुज्जो'त्ति भूयो भूयः' पुनः पुनः परिणमन्ति आहारद्रव्याणीति प्रकृतमित्येतदत्र वाच्यं, तच्चैवम्-'नेरइया ण भंते ! जे पोग्गले आहारत्ताए गेण्हंति ते णं * १ सूत्रे यद्यथा भणितं तत्तथैव यदि विचारणा नास्ति । किं कालिकानुयोगो दृष्टः दृष्टिप्रधानैः ॥१॥ Doortrety MARACCANA Jain Education.KIMonal For Personal & Private Use Only Www.jalnelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy