________________
तेसि पोग्गला कीसत्ताए भुजो भुजो परिणमंति ?, गोयमा ! सोइंदियत्ताए जाव फासिंदियत्ताए अणित्ताए अकंतताए अप्पियत्ताए अमणुन्नत्ताए अमणामत्ताए अणिच्छियत्ताए अभिज्झियत्ताए अहत्ताए नो उड्डत्ताए दुक्खत्ताए नो.सुहत्ताए एएसिं भुजो भुजो परिणमंति' तत्र 'अनिष्टतया' सदैव तेषां [नारकाणां] सामान्येनावल्लभतया, तथा 'अकान्ततया' सदैव तद्भावेनाकमनीयतया, तथा 'अप्रियतया' सर्वेषामेव द्वेष्यतया, तथा 'अमनोज्ञतया' कथयाऽप्यमनोरमतया, तथा 'अमनोऽम्यतया' चिन्तयाऽपि अमनोगम्यतया, तथा 'अनीप्सिततया' आप्तुमनिष्टतया, एकार्थाश्चैते शब्दाः, 'अहिज्झियत्ताए'त्ति अभिध्येयतया तृप्तेरनुत्पादकत्वेन पुनः पुनरप्यभिलाषनिमित्ततया, अहृद्यत्वेनेत्यन्ये, अशुभत्वेनेत्यर्थः,
'अहत्ताएत्ति गुरुपरिणामतया 'नो उहत्ताए'त्ति नो लघुपरिणामतयेति सङ्ग्रहगाथार्थः ४०॥ इदं च सङ्ग्रहणिगाथाविवरकणसूत्रं क्वचित् सूत्रपुस्तक एव दृश्यत इति ॥ अथ नैरयिकाऽऽहाराधिकारात्तद्विषयमेव प्रश्नचतुष्टयमाह
_ नेरइयाणं भंते ! पुवाहारिया पोग्गला परिणया ११, आहारिया आहारिजमाणा पोग्गला परिणया |२१, अणाहारिया आहारिजिस्समाणा पोग्गला परिणया ३१, अणाहारिया अणाहारिजिस्समाणा पोग्ग- ला परिणया? ४, गोयमा ! नेरइयाणं पुवाहारिया पोग्गला परिणया १, आहारिजमाणा पोग्गला परिणया परिणमंति य २, अणाहारिया आहारिजिस्समाणा पोग्गला नो परिणया परिणमिस्संति ३, अणाहारिया अणाहारिजिस्समाणा पोग्गला नो परिणता णो परिणमिस्संति ४ ॥ (सू०१०) नेरइयाणं भंते ! पुव्वाहारिया पोग्गला चिया पुच्छा, जहा परिणया तहा चियावि, एवं चिया उवचिया उदीरिया वेइया
JainEducational
For Personal & Private Use Only
Janelibrary.org