________________
॥ अथ षष्ठं शतकम् ॥
वणति महावेदनो महानिशाला बध्यन्ते इत्यार्थाभिधानाचमा ५ भविए'त्ति भव्यो
CUSSROSCARSA
व्याख्यातं विचित्रार्थ पञ्चमं शतं, अथावसरायातं तथाविधमेव षष्ठमारभ्यते, तस्य चोद्देशकार्थसङ्ग्रहणी गाथेयम्
वेयण १ आहार २ महस्सवे य ३ सपएस ४ तमुए य५।।
भविए ६ साली ७ पुढवी ८ कम्म ९ अन्नउत्थी १० दस छट्ठगंमि सए ॥१॥ 'वेयणे'त्यादि, तत्र 'वेयण'त्ति महावेदनो महानिर्जर इत्याद्यर्थप्रतिपादनपरः प्रथमः १ 'आहार'त्ति आहाराद्यर्थाभिधायको द्वितीयः २'महस्सवे यत्ति महाश्रवस्य पुद्गला बध्यन्ते इत्याद्यर्थाभिधानपरस्तृतीयः ३ 'सपएस'त्ति सप्रदेशो जीवोऽप्रदेशो वा इत्याचाभिधायकश्चतुर्थः ४ 'तमुए यत्ति तमस्कायार्थनिरूपणार्थः पञ्चमः ५'भविए'त्ति भव्योनारकत्वादिनोत्पादस्य योग्यस्तद्वक्तव्यताऽनुगतः षष्ठः ६ 'सालि'त्ति शाल्यादिधान्यवक्तव्यताऽऽश्रितः सप्तमः ७ 'पुढवि'त्ति रत्नप्रभादिपृथिवीवक्तव्यताऽर्थोऽष्टमः ८ 'कम्म'त्ति कर्मबन्धाभिधायको नवमः ९ 'अनउत्थि'त्ति अन्ययूथिकवक्तव्यताओं दशमः १० इति ।
से नूर्ण भंते ! जे महावेयणे से महानिजरे जे महानिजरे से महावेदणे, महावेदणस्सय अप्पवेदणस्स य से & सेए जे पसत्थनिजराए ?, हंता गोयमा ! जे महावेदणे एवं चेव । छट्ठसत्तमासु णं भंते ! पुढवीसु नेरइया
महावेयणा, हंता महावेयणा, ते णं भंते ! समणेहिंतो निग्गंथेहिंतो महानिज्जरतरा ?, गोयमा ! णो तिणटे
Jain Education Mant
For Personal & Private Use Only
whainelibrary.org