SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः १ ८ ॥२४९॥ धर्मकोऽयमिति, अत एव यथार्थनामाऽसाविति दर्शयन्नाह - 'जे लोकइ से लोए'सि यो लोक्यते - विलोक्यते प्रमाणेन स लोको-लोकशब्दवाच्यो भवतीति, एवं लोकस्वरूपाभिधायक पार्श्वजिनवचनसंस्मरणेन स्ववचनं भगवान् समर्थितवानिति । 'सपडिक्कमणं' ति आदिमान्तिमजिनयोरेवावश्यं करणीयः सप्रतिक्रमणो धर्मोऽन्येषां तु कदाचित्प्रतिक्रमणं, आह च“सपडिक्कमणो धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमगाण जिणाणं कारणजाए पडिक्कमणं ॥ १ ॥ ति ॥ अनन्तरं 'देवलोएसु उववन्ना' इत्युक्तमतो देवलोकप्ररूपणसूत्रम् - 'कतिविहा ण' मित्यादि ॥ पञ्चमशते नवमोद्देशकः ॥ ५-९ ॥ अनन्तरोद्देशकान्ते देवा उक्ता इति देवविशेषभूतं चन्द्रं समुद्दिश्य दशमोद्देशकमाह, तस्य चेदं सूत्रम् - तेणं कालेणं तेणं समएणं चंपानामं नयरी जहा पढमिल्लो उद्देसओ तहा नेयचो एसोवि, नवरं चंदिमा भाणिया । (सूत्रं २२८ ) । पंचमे सए दसमो उद्देसो समत्तो ॥ ५-१० ॥ पंचमं सयं समतं ॥ ५ ॥ 'ते काले 'मित्यादि, एतच्च चन्द्राभिलापेन पञ्चमशतकप्रथमोद्देशकवन्नेयमिति ॥ पञ्चमशते दशमः ॥ ५-१० ॥ "श्रीरोहणाद्रेरिव पञ्चमस्य, शतस्य देवानिव साधुशब्दान् । विभिद्य कुश्येव बुधोपदिष्ट्या, प्रकाशिताः सन्मणिवन्मयाऽर्थाः ॥ १ ॥ १ पूर्वस्य पश्चिमस्य च जिनस्य सप्रतिक्रमणो धर्मः, मध्यमानां जिनानां कारणजाते प्रतिक्रमणं ॥ १ ॥ तीर्थ इति गम्यते A 4646 Jain Education Internacional SCHERCHECKS46666666 ॥ समाप्तं पञ्चमं शतमिति ॥ ५ ॥ 13464644664 For Personal & Private Use Only ५ शतके उद्देशः १० चन्द्रवक व्यता सू २२८ ॥२४९॥ www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy