SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः १ ॥ १२३॥ | सित्ता एवं वयासी- इच्छामि णं भंते ! तुन्भेहिं अन्भणुष्णाए समाणे दोमासियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरित्तए अहासुहं देवाणुप्पिया ! मा पडिबंधं, तं चेव, एवं तेमासियं चाउम्मासियं पंचछसत्तमा०, पढमं सत्तराईदियं दोघं सतराइंदियं तच्च सत्तरार्तिदियं अहोरार्तिदियं एगरा०, तए णं से खंद | अणगारे एगराईदियं भिक्खुपडिमं अहासुत्तं जाव आराहेत्ता जेणेव समणे० तेणेव उवागच्छति २ समणं | भगवं म० जाव नमसित्ता एवं वदासी- इच्छामि णं भंते! तुग्भेहिं अग्भणुष्णाए समाणे गुणरयणसंवच्छरं तवोकम्मं उवसंपज्जित्ता णं विहरित्तए, अहासुहं देवाशुप्पिया ! मा पडिबंधं । तए णं से खंदए अणगारे सम|णेणं भगवया महावीरेणं अन्भणुण्णाए समाणे जाव नमसित्ता गुणरयणसंवच्छरं तवोकम्मं उवसंपज्जित्ता णं विहरति, तं०- पढमं मासं चउत्थंच उत्थेण अनिक्खिन्तेणं तवोकम्मेणं दिया ठाणुकुहुए सूराभिमुद्दे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडेण य । एवं दोचं मासं छछट्टेणं एवं तच्चं मासं अट्ठमं| अट्टमेणं चउत्थं मासं दसमंद मेणं पंचमं मासं बारसमंबारसमेणं छटुं मासं चोदसमंचोहसमेणं सत्तमं मासं सोलसमं २ अट्ठमं मासं अट्ठारसमं २ नवमं मासं वीसतिमं २ दसमं मासं बावीसं २ एक्कारसमं मासं चउव्वीसतिमं २ वारसमं मासं छब्वीसतिमं २ तेरसमं मासं अट्ठावीसतिमं २ चोदसमं मासं तीसइमं २ | पन्नरसमं मासं बत्तीसतिमं २ सोलसमं मासं चोत्तीसइमं २ अनिक्खित्तेणं तवोकम्मेणं दिया ठाणुकुडुए सूराभि| मुहे आयावणभूमीए आयावेमाणे रतिं वीरासणेणं अवाउडेणं, तए णं से खंदए अणगारे गुणरयणसंच च्छरं Jain Education International For Personal & Private Use Only २ शतके उद्देशः १ स्कन्दकस्य प्रतिमादिः सू. ९३ ॥१२३॥ www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy