________________
व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः १
॥ १२३॥
| सित्ता एवं वयासी- इच्छामि णं भंते ! तुन्भेहिं अन्भणुष्णाए समाणे दोमासियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरित्तए अहासुहं देवाणुप्पिया ! मा पडिबंधं, तं चेव, एवं तेमासियं चाउम्मासियं पंचछसत्तमा०, पढमं सत्तराईदियं दोघं सतराइंदियं तच्च सत्तरार्तिदियं अहोरार्तिदियं एगरा०, तए णं से खंद | अणगारे एगराईदियं भिक्खुपडिमं अहासुत्तं जाव आराहेत्ता जेणेव समणे० तेणेव उवागच्छति २ समणं | भगवं म० जाव नमसित्ता एवं वदासी- इच्छामि णं भंते! तुग्भेहिं अग्भणुष्णाए समाणे गुणरयणसंवच्छरं तवोकम्मं उवसंपज्जित्ता णं विहरित्तए, अहासुहं देवाशुप्पिया ! मा पडिबंधं । तए णं से खंदए अणगारे सम|णेणं भगवया महावीरेणं अन्भणुण्णाए समाणे जाव नमसित्ता गुणरयणसंवच्छरं तवोकम्मं उवसंपज्जित्ता णं विहरति, तं०- पढमं मासं चउत्थंच उत्थेण अनिक्खिन्तेणं तवोकम्मेणं दिया ठाणुकुहुए सूराभिमुद्दे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडेण य । एवं दोचं मासं छछट्टेणं एवं तच्चं मासं अट्ठमं| अट्टमेणं चउत्थं मासं दसमंद मेणं पंचमं मासं बारसमंबारसमेणं छटुं मासं चोदसमंचोहसमेणं सत्तमं मासं सोलसमं २ अट्ठमं मासं अट्ठारसमं २ नवमं मासं वीसतिमं २ दसमं मासं बावीसं २ एक्कारसमं मासं चउव्वीसतिमं २ वारसमं मासं छब्वीसतिमं २ तेरसमं मासं अट्ठावीसतिमं २ चोदसमं मासं तीसइमं २ | पन्नरसमं मासं बत्तीसतिमं २ सोलसमं मासं चोत्तीसइमं २ अनिक्खित्तेणं तवोकम्मेणं दिया ठाणुकुडुए सूराभि| मुहे आयावणभूमीए आयावेमाणे रतिं वीरासणेणं अवाउडेणं, तए णं से खंदए अणगारे गुणरयणसंच च्छरं
Jain Education International
For Personal & Private Use Only
२ शतके उद्देशः १ स्कन्दकस्य प्रतिमादिः
सू. ९३
॥१२३॥
www.jainelibrary.org