________________
तवोकम्मं अहासुतं अहाकप्पं जाव आराहेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं वंदइ नमसह २ बहूहिं चउत्थछट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं | तवोकम्मेहिं अप्पाणं भावेमाणे विहरति । तए णं से खंदए अणगारे तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगल्लेणं सस्सिरीएणं उद्ग्गेणं उदन्तेणं उत्तमेणं उदारेणं महाणुभागेणं तवो| कम्मेणं सुक्के लक्खे निम्मंसे अचिम्मावणद्धे किडिकिडियाभूए किसे धमणिसंतए जाते यावि होत्था, जीव| जीवेण गच्छइ जीवंजीवेण चिट्ठह भासं भासित्तावि गिलाइ भासं भासमाणे गिलाति भासं भासि स्सामीति गिलायति, से जहा नामए-कट्ठसगडिया इ वा पत्तसगडिया इ वा पत्ततिलभंडगसगडिया इ वा | एरंडकट्ठसगडिया इ वा इंगालसगडिया इ वा उण्हे दिण्णा सुक्का समाणी ससद्दं गच्छइ ससद्दं चिट्ठह एवा| मेव खंदएवि अणगारे ससद्दं गच्छइ ससद्दं चिट्ठइ उवचिते तवेणं अवचिए मंससोणिएणं हुयासणेविव भासरासिपच्छिन्ने तवेणं तेएणं तवतेयसिरीए अतीव २ उवसोभेमाणे २ चिट्ठइ ॥ ( सू० ९३ ) ॥
'एक्कारस अंगाई अहिज्जइत्ति इह कश्चिदाह - नन्वनेन स्कन्दकचरितात्प्रागेवैकादशाङ्गनिष्पत्तिरवसीयते, पञ्चमा| ङ्गान्तर्भूतं च स्कन्दकचरितमिदमुपलभ्यते इति कथं न विरोधः १, उच्यते, श्रीमन्महावीरतीर्थे किल नव वाचनाः, तत्र |च सर्ववाचनासु स्कन्दकचरितात्पूर्वकाले ये स्कन्दकचरिताभिधेया अर्थास्ते चरितान्तरद्वारेण प्रज्ञाप्यन्ते, स्कन्दकचरि| तोत्पत्तौ च सुधर्मस्वामिना जम्बूनामानं स्वशिष्यमङ्गीकृत्याधिकृतवाचनायामस्यां स्कन्धकचरितमेवाश्रित्य तदर्थप्ररूपणा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org