________________
SEISUK
व्याख्या
कृतेति न विरोधः, अथवा सातिशायित्वाद्गणधराणामनागतकालभाविचरितनिवन्धनमदुष्टमिति, भाविशिष्यसन्ताना- P२ शतके 'प्रज्ञप्तिः
पेक्षयाऽतीतकालनिर्देशोऽपि न दुष्ट इति । 'मासियंति मासपरिमाणां 'भिक्खुपडिमति भिक्षूचितमभिग्रहविशेषम् , उद्दशः१ अभयदेवी- एतत्स्वरूपं च-"गच्छा विणिक्खमित्ता पडिवज्जइ मासियं महापडिमं । दत्तेगभोयणस्सा पाणस्सवि एग जा मासं ॥१॥" स्कन्दकस्य या वृत्तिः१४ इत्यादि । नन्वयमेकादशाङ्गधारी पठितः, प्रतिमाश्च विशिष्टश्रुतवानेव करोति, यदाह-"गच्छे च्चिय णिम्माओ जा
प्रतिमादिः पुवा दस भवे असंपुण्णा । नवमस्स तइयवत्थू होइ जहण्णो सुयाहिगमो ॥१॥” इति कथं न विरोधः ?, उच्यते, पुरु
सू ९३ ॥१२४॥
पान्तरविषयोऽयं श्रुतनियमः तस्य तु सर्वविदुपदेशेन प्रवृत्तत्वान्न दोष इति । 'अहासुत्तंति सामान्यसूत्रानतिक्रमेण | "अहाकप्पंति प्रतिमाकल्पानतिक्रमेण तत्कल्पवस्त्वनतिक्रमेण वा 'अहामग्गं'ति ज्ञानादिमोक्षमार्गानतिक्रमेण क्षायोपशमिकभावानतिक्रमेण वा 'अहातचंति यथातत्त्वं तत्त्वानतिक्रमेण मासिकी भिक्षुप्रतिमेति शब्दार्थानतिलकनेनेत्यर्थः |'अहासम्मति यथासाम्यं समभावानतिक्रमेण 'काएणं'ति न मनोरथमात्रेण 'फासेइ'त्ति उचितकाले विधिना ग्रह-| णात् 'पालेइ'त्ति असकृदुपयोगेन प्रतिजागरणात् 'सोहेईत्ति शोभयति पारणकदिने गुर्वादिदत्तशेषभोजनकरणात् शोधयति वाऽतिचारपङ्कक्षालनात् 'तीरेइ'त्ति पूर्णेऽपि तदवधौ स्तोककालावस्थानात् 'पूरेइ'त्ति पूर्णेऽपि तदवधौ तत्कृ-14 ॥१२४॥
४
१-गच्छाद्विनिष्क्रम्य मासिकी महाप्रतिमा प्रतिपद्यते एका दत्तिर्भोजनस्य एका पानस्यापि मासं यावत् ॥ १॥२-गच्छ एव निर्मातो यावदसंपूर्णानि पूर्वाणि दश भवेयुः । जघन्यः श्रुताभिगमो नवमस्य तृतीयवस्तु याबद्भवति ॥ १॥ ..
OHARAG
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org