SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ | मैत्री सर्वप्राणिषु तद्योगात्सौहदो वा 'अणियाणे'त्ति प्रार्थनारहितः 'अप्पुस्सुए'त्ति 'अल्पौत्सुक्यः' त्वरारहितः| 'अपहिल्लेस्से त्ति अविद्यमाना बहिः-संयमाद्वहिस्ताल्लेश्या-मनोवृत्तिर्यस्यासावबहिर्लेश्यः 'सुसामन्नरएत्ति शोभने श्रमणत्वे रतोऽतिशयेन वा श्रामण्ये रतः 'दंते'त्ति दान्तः क्रोधादिदमनात् व्यन्तो वा रागद्वेषयोरन्तार्थ प्रवृत्तत्वात् 'इणमेय'त्ति इदमेव प्रत्यक्षं 'पुरओ काउंति अग्रे विधाय मार्गानभिज्ञो मार्गज्ञनरमिव पुरस्कृत्य वा-प्रधानीकृत्य 'विहरति आस्ते इति । | तए णं समणे भगवं महावीरे कयंगलाओ नयरीओ छत्सपलासयाओ चेड्याओ पडिनिक्खमइ २ बहि-| या जणवयविहारं विहरति । तए णं से खंदए अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं | अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जह, जेणेव समणे भगवं महावीरे तेणेव उवागच्छह २ समणं भगवं महावीरं वंदइ नमंसह २ एवं वयासी-इच्छामि णं भंते ! तुम्भेहिं अब्भणुण्णाए समाणे मासि-| यं भिक्खुपडिमं उपसंपज्जित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिबंध । तए णं से खंदए अण-| गारे समजेणं भगवया महावीरेणं अब्भणुण्णाए समाणे हढे जाव नमंसित्ता मासियं भिक्खुपडिमं उवसंमा पजित्ता णं विहरह, तए णं से खंदए अणगारे मासियभिक्खुपडिमं अहामुत्तं अहाकप्पं अहामग्गं अहातचं अहासम्मं कारण फासेति पालेति सोभेति तीरेति पूरेति किडेति अणुपालेइ आणाए आराहेइ संमं । कारण फासित्ता जाव आराहेसा जेणेव समणे भगवं महावीरे तेणेव उवागच्छह २ समणं भगवं जाव नम Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy