________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ |
॥१२२॥
दीनां द्वन्द्वः, ततश्च विनयादीनां वृत्तिः- वर्त्तनं यत्रासौ विनयवैनयिकचरणकरणयात्रामात्रावृत्तिकोऽतस्तं धर्मम् 'आ| ख्यातम्' अभिहितमिच्छामीति योगः । ' एवं देवाणुप्पिया ! गंतव्वंति युगमात्र भून्यस्तदृष्टिनेत्यर्थः 'एवं चिट्ठि | यति निष्क्रमणप्रवेशादिवर्जिते स्थाने संयमात्मप्रवचनबाधापरिहारेणोर्ध्वस्थानेन स्थातव्यम्, 'एवं निसीइयव्वं'ति, 'निषि ( पीदि ) तव्यम् उपवेष्टव्यं संदंशकभूमिप्रमार्जनादिन्यायेनेत्यर्थः 'एवं तुयट्टियन्वं'ति शयितव्यं सामायिकोचारणादिपूर्वकम् ' एवं भुंजियव्वं'ति धूमाङ्गारादिदोषवर्जनतः 'एवं भासियव्वं ति मधुरादिविशेषणोपपन्नतयेति | 'एवमुत्थायोत्थाव' प्रमादनिद्राव्यपोहेन विबुद्ध्य २ प्राणादिषु विषये यः संयमो-रक्षा तेन संयंतव्यं - यतितव्यं 'तमाजाए'ति 'तद्' अनन्तरम् ' आज्ञया' आदेशेन 'ईरियासमिए'ति ईर्यायां गमने समितः, सम्यक्प्रवृत्तत्वरूपं हि समिसत्यम्, 'आयाणभंडमत्तनिक्खेवणासमिए'त्ति आदानेन-ग्रहणेन सह भाण्डमात्राया - उपकरणपरिच्छदस्य या निक्षे
|
| पणा-म्यासस्तस्यां समितो यः स तथा 'उच्चारे' त्यादि, इह च 'खेल'त्ति कण्ठमुखश्लेष्मा सिङ्घानकं च- नासिकाश्लेष्मा, | 'मणसमिए' ति संगतमनः प्रवृत्तिकः 'मणगुप्ते'त्ति मनोनिरोधवान् 'गुप्त्ते'त्ति मनोगुप्तत्वादीनां निगमनम् एतदेव विशेषणायाह - 'गुतिदिए 'त्ति 'गुत्तबं भयारी'ति गुप्तं ब्रह्मगुप्तियुक्तं ब्रह्म चरति यः स तथा 'चाइ' त्ति सङ्गत्यागवान् 'लज्जु सि संयमवान् रज्जुरिव वा रज्जुः - अवक्रव्यवहारः 'धन्ने' त्ति धन्यो- धर्मधनलब्धेत्यर्थः 'खंतिखमे 'ति क्षान्त्या | क्षमते न त्वसमर्थतया योऽसौ क्षान्तिक्षमः 'जितेन्द्रियः' इन्द्रियविकाराभावात् यच्च प्राग्गुप्तेन्द्रिय इत्युक्तं तदिन्द्रिय| बिकारगोपनमात्रेणापि स्यादिति विशेषः 'सोहिए'ति शोभितः शोभावान् शोधितो वा निराकृतातिचारत्वात्, सौहृदं
Jain Education International
For Personal & Private Use Only
२ शतके उद्देशः १
स्कन्दक
दीक्षाशिक्षे
सू९२
॥ १२२ ॥
www.jainelibrary.org