________________
छति यदा स्वाभाविक्या क्रिया गतिलक्षणा यत्र गमने तद्वचित्रत्वात्सूत्रगतेरिति मवायुकाया
सू१८०
व्याख्या- | त्यादि, इह च द्वे दिक्सूत्रे द्वे विदिक्सूत्रे इति ॥ अथ प्रकारान्तरेण वातस्वरूपनिरूपणसूत्रं, तत्र 'दीविच्चगति द्वैप्या
द्वया ५ शतके प्रज्ञप्तिः
द्वीपसम्बन्धिनः 'सामुद्दय'त्ति समुद्रस्यैते सामुद्रिकाः 'अन्नमन्नविवच्चासेणं ति अन्योऽन्यव्यत्यासेन यदैके ईषत्पुरोवाता- उद्देशः२ अभयदेवी
दिविशेषेण वान्ति तदेतरे न तथाविधा वान्तीत्यर्थः, 'वेलं नाइक्कमह'त्ति तथाविधवातद्रव्यसामर्थ्याद्वेलायास्तथास्वभाव- | दिग्विदि. यावृत्तिः१
त्वाच्चेति ॥ अथ वातानां वाने प्रकारान्तरेण वातस्वरूपत्रयं सूत्रत्रयेण दर्शयन्नाह-अस्थि ण'मित्यादि, इह च प्रथम- रद्वीपसमु॥२१२॥ वाक्यं प्रस्तावनार्थमिति न पुनरुक्तमित्याशङ्कनीयं, 'अहारियं रियंति'त्ति रीतं रीतिः स्वभाव इत्यर्थः तस्यानतिक्रमण
द्रेषु वात
वानप्रकार यथारीतं 'रीयते' गच्छति यदा स्वाभाविक्या गत्या गच्छतीत्यर्थः, 'उत्तरकिरिय'ति वायुकायस्य हि मूलशरीरमौदारिकमुत्तरं तु वैक्रियमत उत्तरा-उत्तरशरीराश्रया क्रिया गतिलक्षणा यत्र गमने तदुत्तरक्रियं, तद्यथा भवतीत्येवं रीयते* गच्छति, इह चैकसूत्रेणैव वायुवानकारणत्रयस्य वक्तुं शक्यत्वे यत्सूत्रत्रयकरणं तद्विचित्रत्वात्सूत्रगतेरिति मन्तव्यं, वाच
नान्तरे त्वाचं कारणं महावातवर्जितानां, द्वितीयं तु मन्दवातवर्जिताना, तृतीयं तु चतुर्णामप्युक्तमिति ॥ वायुकाया-15 |धिकारादेवेदमाह-वायुकाए ण'मित्यादि, 'जहा खंदए'इत्यादि, तत्र प्रथमो दर्शित एव, 'अणेगे'त्यादिर्द्वितीयः, स
चैवम्-'वाउयाए णं भंते ! वाउयाए चेव अणेगसयसहस्सखुत्तो उद्दाइत्ता २ तत्थेव भुज्जो २ पच्चायाइ ?, हंता गोयमा !,
'पुढे उद्दाइ'त्ति तृतीयः, स चैवम्-'से भंते ! किं पुढे उद्दाइ अपुढे उद्दाइ ?, गोयमा!पुढे उद्दाइ नो अपुढे, 'ससरीरी'त्यादिः ॥२१२॥ || चतुर्थः, स चैवम्-‘से भंते ! किं ससरीरी निक्खमइ असरीरी (निक्खमइ)?, गोयमा ! सिय ससरीरी'त्यादि ॥ वायु-||
कायश्चिन्तितः, अथ वनस्पतिकायादीन शरीरतश्चिन्तयन्नाह
'वायुकारणाए चेव अगाउद्दाइ अपुट निक्खमइ)"
बECRENCE
Jain Educa
For Personal & Private Use Only
mjainelibrary.org