________________
ईसिं?, णो इणद्वे समझे। से केणटेणं भंते ! एवं वुच्चति जया णं दीविच्चया ईसिंणो णं तया सामुद्दया |जया णं सामुद्दया ईसिं णो णं तया दीविच्चया ईसिं, गोयमा ! तेसि णं वायाणं अन्नमन्नस्स विवच्चासेणं लवणे समुद्दे वेलं नातिकमइ से तेण?णं जाव वाया वायति ॥ अस्थि णं भंते ! ईसिं पुरवाया पत्थावाया मंदावाया महावाया वायंति ?, हंता अस्थि । कया णं भंते ! ईसिं जाव वायंति ?, गोयमा ! जया जं वाउयाए अहारियं रियंति तया णं ईसिं जाव वायं वायंति । अस्थि णं भंते ! ईसिं० १ हंता अस्थि, कया गं भंते ! ईसिं पुरेवाया पस्था० १, गोयमा!जया णं वाउयाए उत्तरकिरियं रियह तया णं ईसिंजाव वायंति।अस्थि णं भंते ! ईसिं०१, हंता अत्थि, कया णं भंते ! ईसिं पुरेवाया पस्था०?,गोयमा! जया णं वाउकुमारा वाउकुमा|रीओ वा अप्पणो वा परस्स वा तदुभयस्स वा अह्राए वाउकार्य उदीरेंति तया णं ईसिं पुरेवाया जाव वायंति ॥ वाउकाए णं भंते ! वाउकायं चेव आणमंति पाण० जहा खंदए तहा चत्तारि आलावगा नेयव्वा अणेगसयसहस्स० पुढे उद्दाति वा, ससरीरी निक्खमति ॥ (सूत्रं १८०)
'रायगिहे'इत्यादि, 'अत्थि'त्ति अस्त्ययमों-यदुत वाता वान्तीति योगः, कीदृशाः ? इत्याह-'ईसिं पुरेवाय'त्ति मनाक् सत्रेहवाताः 'पत्थावाय'त्ति पथ्या वनस्पत्यादिहिता वायवः 'मंदावाय'त्ति मन्दाः शनैःसंचारिणोऽमहावाता इत्यर्थः 'महावाय'त्ति उद्दण्डवाता अनल्पा इत्यर्थः 'पुरच्छिमेणं'ति सुमेरोः पूर्वस्यां दिशीत्यर्थः, एवमेतानि दिगविदिगपेक्षयाऽष्टौ सूत्राणि ॥ उक्तं दिग्भेदेन वातानां वानम्, अथ दिशामेव परस्परोपनिबन्धेन तदाह-"जया 'मि
Jain Education Ma
nal
For Personal & Private Use Only
Inamjainelibrary.org