________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥२११॥
त्ति पूर्वाङ्गं चतुरशीतिर्वर्षलक्षाणां 'पुव्वेणवि' त्ति पूर्व पूर्वाङ्गमेव चतुरशीतिवर्षलक्षेण गुणितं, एवं चतुरशीतिवर्षलक्षगुणितमुत्तरोत्तरं स्थानं भवति, चतुर्नवत्यधिकं चाङ्कशतमन्ति मे स्थाने भवतीति । 'पढमा ओसप्पिणित्ति अवसर्पयति | भावानित्येवंशीलाऽवसर्पिणी तस्याः प्रथमो विभागः प्रथमावसर्पिणी 'उस्सप्पिणि' त्ति उत्सर्पयति भावानित्येवंशीला उत्सर्पिणीति ॥ पञ्चमशते प्रथमः ॥ ५१ ॥
प्रथम उद्देश दिक्षु दिवसादिविभाग उक्तः, द्वितीये तु तास्वेव वातं प्रतिपिपादयिषुर्वातभेदांस्तावदभिधातुमाहरायगिहे नगरे जाव एवं वदासी - अस्थि णं भंते ! ईसिं पुरेवाता पत्थावा० मंदावा० महावा वायंति हंता अस्थि, अत्थि णं भंते! पुरच्छि मेणं इसिं पुरेवाया पत्थावाया मंदावाया महावाया वायंति ? हंता अस्थि । | एवं पञ्चत्थिमेणं दाहिणेणं उत्तरेणं उत्तरपुरच्छिमेणं पुरच्छिमदाहिणेणं दाहिणपञ्चत्थिमेणं पच्छिमउत्तरेणं ॥ जया णं भंते ! पुरच्छिमेणं इसि पुरेवाया पत्थावाया मंदावा० महावा० वायंति तया णं पञ्चत्थिमेणवि ईसिं पुरेवाया जया णं पञ्चत्थिमेणं ईसिं पुरेवाया तया णं पुरच्छिमेणवि ?, हंता गोयमा ! जया णं पुरच्छिमेणं तया णं पञ्चस्थिमेणवि ईसिं जया णं पचत्थिमेणवि ईसि तया णं पुरच्छिमेणवि ईसिं, एवं दिसासु विदिसासु || अत्थि णं भंते ! दीविचया ईसिं ?, हंता अस्थि । अस्थि णं भंते ! सामुद्दया ईसिं ?, हंता अत्थि । जया णं भंते ! दीविच्चया ईसि तया णं सा सामुद्दयावि ईसिं जया णं सामुद्दया ईसिं तया णं दीविद्ययावि
Jain Education International
For Personal & Private Use Only
५ शतके उद्देशः २ दिग्विदिद्वीपसमु
| द्रेषु वात
वानप्रकारः
सू १८०
॥२११॥
www.jainelibrary.org