SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ 4545555A5 तरपुक्खर द्धस्सवि भाणियव्वा नवरं अभिलावो जाव जाणेयव्वो जाव तया णं अभितरपुक्खरद्धे मंदराणं पुरच्छिमपञ्चत्थिमेणं नेवत्थि ओस० नेवत्थि उस्सप्पिणी अवहिए णं तत्थ काले पन्नत्ते समणाउसो ! सेवं 8 भंते २॥ (सूत्रं १७९)॥ पंचमसए पढमो उद्देसो समत्तो ॥५-१॥ ___ 'जया णं भंते ! जंबूद्दीवे २ दाहिणड्ढे वासाणं पढमे समए पडिवजई' इत्यादि, 'वासाणं'ति चतुर्मासप्रमाणवर्षाकालस्य सम्बन्धी 'प्रथम' आद्यः 'समयः' क्षण प्रतिपद्यते' संपद्यते भवतीत्यर्थः, 'अणंतरपुरक्खडे समयंसित्ति अनन्तरो-निर्व्यवधानो दक्षिणार्द्ध वर्षाप्रथमतापेक्षया स चातीतोऽपि स्यादत आह-पुरस्कृतः-पुरोवर्ती भविष्यन्नित्यर्थः, | समयः-प्रतीतः, ततः पदत्रयस्य कर्मधारयोऽतस्तत्र, 'अणंतरपच्छाकडसमयंसित्ति पूर्वापरविदेहवर्षाप्रथमसमयापेक्षया योऽनन्तरपश्चात्कृतोऽतीतः समयस्तत्र दक्षिणोत्तरयोर्वर्षाकालप्रथमसमयो भवतीति ॥ एवं जहा समएण'मित्यादि, आवलिकाऽभिलापश्चैवम्-'जया णं भंते ! जंबूद्दीवे २ दाहिणड्ढे वासाणं पढमा आवलिया पडिवजति तया णं उत्तरडेवि, || जया णं उत्तरड्ढे वासाणं पढमावलिया पडिवजति तयाणं जंबूद्दीवे २ मंदरस्स पबयस्स पुरच्छिमपञ्चत्थिमेणं अणंतरपुरक्खडसमयंसि वासाणं पढमा आवलिया पडिवजइ ?, हंता गोयमा !, इत्यादि । एवमानप्राणादिपदेष्वपि, आवलिकाद्यर्थः पुनरयम्-आवलिका-असङ्ख्यातसमयात्मिका आनप्राणः-उच्छासनिःश्वासकालः स्तोकः-सप्तप्राणप्रमाणः लवस्तुसप्तस्तोकरूपः मुहूर्तः पुनर्लवसप्तसप्ततिप्रमाणः, ऋतुस्तु मासद्वयमानः, 'हेमंताणं'ति शीतकालस्य 'गिम्हाण व'त्ति उष्णकालस्य 'पढमे अयणे'त्ति दक्षिणायनं श्रावणादित्वात्संवत्सरस्य 'जुएणवित्ति युगं-पञ्चसंवत्सरमानं 'पुव्वंगेणवि'| % dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy