________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥२१०॥
णेयव्वो-जया णं भंते ! लवणे समुद्दे दाहिणडे दिवसे भवति तं चैव जाव तदा णं लवणे समुद्दे पुरच्छिम| पञ्चत्थिमेणं राई भवति, एएणं अभिलावेणं नेयच्वं । जदा णं भंते ! लवणसमुद्दे दाहिणडे पढमाओस्सप्पिणी | पडिवज्जइ तंदा णं उत्तरडेवि पढमाओस्सप्पिणी पडिवज्जइ, जदा णं उत्तरढे पढमाओसप्पिणी पडिवज्जइ | तदाणं लवणसमुद्दे पुरच्छिमपचत्थिमेणं नेवत्थि ओसप्पिणी २ समणाउसो ! ?, हंता गोयमा ! जाव समणा| उसो ! ॥ धायईसंडे णं भंते ! दीवे सूरिया उदीचिपादीणमुग्गच्छ जहेव जंबूद्दीवस्स वत्तब्वया भणिया सच्चेव | धायइसंडस्सवि भाणियव्वा, नवरं इमेणं अभिलावेणं सव्वे आलावगा भाणियव्वा । जया णं भंते ! धाय| इसंडे दीवे दाहिणढे दिवसे भवति तदाणं उत्तरडे विजया णं उत्तरद्वेवि तदाणं धायइसंडे दीवे मंदराणं पव्ययाणं पुरच्छिमपचत्थिमेणं राती भवति ?, हंता गोयमा ! एवं चेव जाव राती भवति । जदा णं भंते ! धायइसंडे दीवे मंदराणं पव्वयाणं पुरच्छिमेण दिवसे भवति तदा णं पञ्चत्थिमेणवि, जदाणं पञ्च्चत्थिमेणषि तदा णं | धायइसंडे दीवे मंदराणं पव्वयाणं उत्तरेणं दाहिणेणं राती भवति ?, हंता गोयमा ! जाव भवति, एवं एएणं अभिलावेणं नेयव्वं जाव जया णं भंते ! दाहिणडे पढमाओस्स० तथा णं उत्तरढे जया णं उत्तर तथा णं धाय|इसंडे दीवे मंदराणं पव्वयाणं पुरच्छिमपचत्थिमेणं नत्थि ओस० जाव ? समणाउसो !, हंता गोयमा ! जाव समणाउसो !, जहा लवणसमुद्दस्स वत्तव्वया तहा कालोदस्सवि भाणियव्वा, नवरं कालोदस्स नामं भाणि - यव्वं । अभितरपुक्खरद्धे णं भंते ! सूरिया उदीचिपाईणमुग्गच्छ जहेब धायइडस्स वत्तव्वया तहेव अभि
Jain Education International
For Personal & Private Use Only
५ शतके
उद्देशः १. जम्बूद्वीपेशे
षषुचदिनरात्रिप्रभृति
प्रतिपत्तिः
सू १७८
१७९
॥२१०॥
www.jainelibrary.org