SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥३२३॥ अनन्तरोद्देशके परमतनिरास उक्त दशमेऽपि स एवोच्यते इत्येवं सम्बन्धस्यास्येदं सूत्रम् - ते काणं तेणं समएणं रायगिहे नामं नगरे होत्था वन्नओ, गुणसिलए चेइए वन्नओ, जाव पुढविसिलापइए वण्णओ, तस्स णं गुणसिलयस्स चेहयस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति, तंजहा - कालोदाई | सेलोदाई सेवालोदाई उदए नामुदए तम्मुदए अन्नवालए सेलवालए संखवालए सुहत्थी गाहावई, तए णं | तेसिं अन्नउत्थियाणं भंते ! अन्नया कयाई एगयओ समुवागयाणं सन्निविद्वाणं सन्निसन्नाणं अयमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था - एवं खलु समणे नायपुत्ते पंच अस्थिकाए पन्नवेति, तंजहा - धम्मत्थिकायं जाव आगासत्थिकार्य, तत्थ णं समणे नायपुत्ते चत्तारि अस्थिकाए अजीवकाए पन्नवेति, तंजहा - धम्मत्थिकार्य अधम्मत्थिकार्य आगासत्थिकायं पोरगलत्थिकार्य, एगं च समणे णायपुत्ते जीवत्थिकायं अरूविकायं जीवकार्य पन्नवेति, तत्थ णं समणे णायपुत्ते चत्तारि अस्थिकाए अरूविकाए पन्नवेति, तंजहा - धम्मत्थिकायं | अधम्मत्थिकार्य आगासत्धिकायं जीवत्थिकार्य, एगं च णं समणे णायपुत्ते पोरगलत्थिकायं रूविकार्य अजीवकायं पन्नवेति, से कहमेयं मन्ने एवं?, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव गुणसिलए चेइए | समोसढे जाव परिसा पडिगया, तेणं कालेणं तेणंसमएणं समणस्स भगवओ महावीरस्स जेट्ठे अंतेवासी इंदभूईणामं अणगारे गोयमगोत्तेणं एवं जहा वितियसए नियंडुद्दे सए जाव भिक्खायरियाए अडमाणे अहापज्जन्तं भत्तपाणं पडिग्गहित्ता रायगिहाओ जाव अतुरियमचवलम संभतं जाव रियं सोहेमाणे सोहेमाणे तेसिं अन्नउ - Jain Education International For Personal & Private Use Only ७ शतके उद्देशः १० ३०५ कालोदायिप ति बोधः ॥३२३॥ www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy