________________
व्याख्या- 'इमा णं भंते'इत्यादि, इह प्रतिपृथिवि पञ्च सूत्राणि देवलोकसूत्राणि द्वादश ग्रैवेयकसूत्राणि त्रीणि अनुत्तरेषत्पा- प्रज्ञप्तिः ग्भारासूत्रे द्वे एवं द्विपञ्चाशत्सूत्राणि धर्मास्तिकायस्य किं सङ्ख्येयं भागं स्पृशन्तीत्याद्यभिलापेनांवसेयानि, तत्रावकाशा- अभयदेवी-मान्तराणि सोया
न्तराणि सङ्ख्येयभागं स्पृशन्ति, शेषास्त्वसमवेयभागमिति निर्वचनम् , एतान्येव सूत्राण्यधर्मास्तिकायलोकाकाशयोरिति ॥ या वृत्तिः१ इहोक्तार्थसङ्ग्रहगाथा भाविताथैवेति ॥ द्वितीयशते दशमः॥२-१०॥ ॥१५२॥
श्रीपञ्चमाङ्गे गुरुसूत्रपिण्डे, शतं स्थितानेकशते द्वितीयम् । अनैपुणेनापि मया व्यचारि, सूत्रप्रयोगज्ञवचोऽनुवृत्त्या ॥१॥ इति ॥
%AEA5
२ शतके उद्देशः१०
पृथ्व्यादिस्स *र्शःसू १२५
YALAYA
CANADAANA AAAAAAAES NAARAATRENARENAKAARVAESH
AAAAAA
॥ इति श्रीभगवतीवृत्तौ द्वितीयं शतं समाप्तम् ॥ .
॥१५२॥
3 4
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org