SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ व्याख्या- 'इमा णं भंते'इत्यादि, इह प्रतिपृथिवि पञ्च सूत्राणि देवलोकसूत्राणि द्वादश ग्रैवेयकसूत्राणि त्रीणि अनुत्तरेषत्पा- प्रज्ञप्तिः ग्भारासूत्रे द्वे एवं द्विपञ्चाशत्सूत्राणि धर्मास्तिकायस्य किं सङ्ख्येयं भागं स्पृशन्तीत्याद्यभिलापेनांवसेयानि, तत्रावकाशा- अभयदेवी-मान्तराणि सोया न्तराणि सङ्ख्येयभागं स्पृशन्ति, शेषास्त्वसमवेयभागमिति निर्वचनम् , एतान्येव सूत्राण्यधर्मास्तिकायलोकाकाशयोरिति ॥ या वृत्तिः१ इहोक्तार्थसङ्ग्रहगाथा भाविताथैवेति ॥ द्वितीयशते दशमः॥२-१०॥ ॥१५२॥ श्रीपञ्चमाङ्गे गुरुसूत्रपिण्डे, शतं स्थितानेकशते द्वितीयम् । अनैपुणेनापि मया व्यचारि, सूत्रप्रयोगज्ञवचोऽनुवृत्त्या ॥१॥ इति ॥ %AEA5 २ शतके उद्देशः१० पृथ्व्यादिस्स *र्शःसू १२५ YALAYA CANADAANA AAAAAAAES NAARAATRENARENAKAARVAESH AAAAAA ॥ इति श्रीभगवतीवृत्तौ द्वितीयं शतं समाप्तम् ॥ . ॥१५२॥ 3 4 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy