SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ क 3 3 + +4+4+4+4+ 'सातिरेगं अद्धं'ति लोकव्यापकत्वाद्धर्मास्तिकायस्य सातिरेकसप्तरजुप्रमाणत्वाच्चाधोलोकस्य । 'असंखेजहभागं'ति असङ्ग्यातयोजनप्रमाणस्य धर्मास्तिकायस्याष्टादशयोजनशतप्रमाणस्तिर्यग्लोकोऽसङ्ग्यातभागवतीति तस्यासावसधेयभागं स्पृशतीति । 'देसोणं अद्धं ति देशोनसप्तरजुप्रमाणत्वादू लोकस्येति ॥ | इमा णं भंते ! रयणप्पभापुढवी धम्मत्थिकायस्स किं संखेजहभागं फुसति ? असंखेजइभागं फुसइ? संखिज्जे भागे फुसति ? असंखेजे भागे फुसति ? सव्वं फुसति, गोयमा ! णो संखेज्जइभागं फुसति असं खेजहभागं फुसइ णो संखेज्जे णो असंखेज्जे नो सव्वं फुसति । इमीसे णं भंते ! रयणप्पभाए पुढवीए||४|| | उवासंतरे घणोदही धम्मत्थिकायस्स पुच्छा, किं संखेजहभागं फुसति ? जहा रयणप्पभा तहा घणोदहिघणवायतणुवाया। इमीसे णं भंते ! रयणप्पभाए पुढवीए उवासंतरे धम्मत्थिकायस्स किं संखेजतिभागं फुसति असंखेजहभागं फुसइ जाव सव्वं फुसइ, गोयमा! संखेजइभागं फुसइ णो असंखेजइभागं फुसइ नो संखेने नो असंखेजे० नो सव्वं फुसइ, उवासंतराई सव्वाइं जहा रयणप्पभाए पुढवीए वत्तव्वया भणिया, एवं जाव अहेसत्तमाए, जंबूद्दीवाइया दीवा लवणसमुद्दाइया समुद्दा, एवं सोहम्मे कप्पे जाव ईसिपम्भारापुढवीए, एते सव्वेऽवि असंखेजतिभागं फुसति, सेसा पडिसेहेयव्वा । ४ा एवं अधम्मत्थिकाए, एवं लोयागासेवि, गाहा-पुढवोदहीघणतणुकप्पा गेवेजणुत्तरा सिद्धी । संखेजतिभागं अंतरेसु सेसा असंखेज्जा ॥१॥(सू० १२५)॥ वितियं सयं समत्तं ॥२-१० ॥२॥ रनाल 4+4 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy