SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ याख्या-5 वदेसा अजीवप्पएस'त्ति । निर्वचनं त्वेषां षण्णामपि निषेधः, तथा 'एगे अजीवद्व्वदेसे'त्ति अलोकाकाशस्य देशत्वं ||8|| २ शतके प्रज्ञप्तिः लोकालोकरूपाकाशद्रव्यस्य भागरूपत्वात् 'अगरुयलहुए'त्ति गुरुलघुत्वाव्यपदेश्यत्वात् 'अणंतेहिं अगुरुयलहु- उद्देशः १० अभयदेवी- यगुणेहिं'ति 'अनन्तैः' स्वपर्यायपरपर्यायरूपैर्गुणैः, अगुरुलघुस्वभावैरित्यर्थः, 'सव्वागासे अणंतभागूणे'त्ति लोकाका अलोकाया वृत्तिः शस्यालोकाकाशापेक्षयाऽनन्तभागरूपत्वादिति ॥ अथानन्तरोक्तान् धर्मास्तिकायादीन् प्रमाणतो निरूपयन्नाह-'केमहा काशप्रश्न: सू १२२ लए'त्ति लुप्तभावप्रत्ययत्वान्निर्देशस्य किं महत्त्वं यस्यासौ किंमहत्त्वः ?, 'लोए'त्ति लोकः, लोकप्रमितत्वाल्लोकव्यपदे॥१५॥ धर्मास्तिका शाद्वा, उच्यते च-"पंचत्थिकायमइयं (ओ) लोयं (ओ)"इत्यादि, लोके चासौ वर्त्तते, इदं चाप्रनितमप्युक्तं, यादिमह| शिष्यहितत्वादाचार्यस्येति, लोकमात्रः' लोकपरिमाणः, सच किञ्चिन्यूनोऽपि व्यवहारतः स्यादित्यत आह-लोकप्रमाणः, ||४|| |त्ता सू१२३ | लोक(प्रमाण)प्रदेशत्वात्तत्पदेशानां, स चान्योऽन्यानुबन्धेन स्थित इत्येतदेवाह-'लोयफुडे'त्ति लोकेन-लोकाकाशेन | लोकस्पर्शः सकलस्वप्रदेशैः स्पृष्टो लोकस्पृष्टः, तथा लोकमेव च सकलस्वप्रदेशैः स्पृष्टा तिष्ठतीति ॥ पुद्गलास्तिकायो लोकं स्पृष्ट्वा तिष्ठ- सू १२४ | तीत्यनन्तरमुक्तमिति स्पर्शनाऽधिकारादधोलोकादीनां धर्मास्तिकायादिगतां स्पर्शनां दर्शयन्निदमाह पृथ्व्यादिस्प | अहेलोए णं भंते ! धम्मत्थिकायस्स केवइयं फुसति ?, गोयमा ! सातिरेगं अद्धं फुसति । तिरियलोए शःसू १२५ Mणं भंते ! पुच्छा, गोयमा ! असंखेजहभागं फुसइ । उड्डलोए णं भंते ! पुच्छा, गोयमा ! देसूर्ण अर्धा फुसइ ॥ १५॥ (सू० १२४)॥ M १-पञ्चास्तिकायात्मको लोकः ॥ For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy