________________
भन्नति, नीसेसा पएसेहिं वा नीसेसा भणिज्जा, नो देसेणं, तस्स अणवद्रियप्पमाणतणओ, तेण न देसेण निसो, जो हा पुण देससदो एएसु को सो सविसयगयववहारत्थं परदयफुसणादिगयववहारत्थं चेति, तत्र स्वविषये-धर्मास्तिकायादिविषये यो देशस्य व्यवहारो-यथा धर्मास्तिकायः स्वदेशेनोर्ध्वलोकाकाशं व्यामोतीत्यादिस्तदर्थ, तथा परद्रव्येण-ऊर्ध्वलोकाकाशादिना यः स्वस्य स्पर्शनादिगतो व्यवहारो यथोलोकाकाशेन धर्मास्तिकायस्य देशः स्पृश्यते इत्यादिस्तदर्थमिति
'अद्धासमय'ति अद्धा-कालस्तल्लक्षणः समय:-क्षणोऽद्धासमयः, स चैक एव वर्तमानक्षणलक्षणः, अतीतानागतयोरसलात्वादिति ॥ कृतं लोकाकाशगतप्रश्नषट्कस्य निर्वचनम् , अथालोकाकाशं प्रति प्रश्नयनाह__ अलोगागासे णं भंते ! किं जीवा ? पुच्छा तह चेव, गोयमा ! नो जीवा जाव नो अजीवप्पएसा एगे अजीवव्वदेसे अगुरुयलहुए अणंतेहिं अगुरुयलहुयगुणेहिं संजुत्ते सव्वागासे अणंतभागूणे ॥(सू०१२२)॥ धम्मस्थिकाए णं भंते ! किं (के) महालए पण्णत्ते?, गोयमा ! लोए लोयमेत्ते लोयप्पमाणे लोयफुडे लोयं चेव फुसित्ता णं चिट्ठा, एवं अहम्मत्थिकाए लोयागासे जीवस्थिकाए पोग्गलत्थिकाए पंचवि एकाभिलावा ॥ (सू०१२३)॥ ___ 'पुच्छा तह चेव'त्ति यथा लोकप्रश्ने, तथाहि-'अलोकाकासे णं भंते ! किंजीवा जीवदेसाजीवप्पएसा अजीवा अजी
* अनवस्थितप्रमाणत्वं हि एकस्मिन्नपि प्रदेशे तदा स्याद्यदा व्यादिप्रदेशसमुदाय एकत्रीभावमाप्नुयात् न चैवं धर्माधर्मयोः ॥ ४ जीवपुद्गताब्योराकाशदेशावगाढयोरुपष्टम्भदानाय जीवपुद्गलाकाशादेः परस्परं च या स्पर्शना देशापेक्षया तस्य व्यवहाराय ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org