________________
व्याख्या-1 धर्मास्तिकायादय इत्यर्थः, 'खंध'त्ति परमाणुप्रचयात्मकाः स्कन्धाः 'स्कन्धदेशाः' व्यादयो विभागाः 'स्कन्धप्रदेशाः, २ शतके प्रज्ञप्तिः अभयदेवी
तस्यैव निरंशा अंशाः 'परमाणुपुद्गलाः' स्कन्धभावमनापन्नाः परमाणव इति, ततो लोकाकाशे रूपिद्रव्यापेक्षया 'अजीवावि अजीवदेसावि अजीवपएसावि' इत्येतदर्थतः स्याद्, अणूनां स्कन्धानां चाजीवग्रहणेन ग्रहणात्, 'जे अरूवी ।
आकशेजीयावृत्तिः१
वाद्यवस्थिते पंचविहे'त्यादि, अन्यत्रारूपिणो दशविधा उक्ताः, तद्यथा-आकाशास्तिकायस्तद्देशस्तत्प्रदेशश्चेत्येवं धर्माधर्मास्तिकायौ ॥१५०॥
तिःसू१२१ | समयश्चेति दश, इह तु सभेदस्याकाशस्याधारत्वेन विवक्षितत्वात्तदाधेयाः सप्त वक्तव्या भवन्ति, न च तेऽत्र विवक्षिताः, | वक्ष्यमाणकारणात् , ये तु विवक्षितास्तानाह-पञ्चेति, कथमित्याह-'धम्मत्थिकाए'इत्यादि, इह जीवानां पुद्गलानां च बहु-14 त्वादेकस्यापि जीवस्य पुद्गलस्य वा स्थाने सङ्कोचादितथाविधपरिणामवशाद्बहवो जीवाः पुद्गलाश्च तथा तद्देशास्तत्प्रदेशाश्च में |संभवन्तीतिकृत्वा जीवाश्च जीवदेशाश्च जीवप्रदेशाश्च, तथा रूपिद्रव्यापेक्षयाऽजीवाश्चाजीवदेशाश्चाजीवप्रदेशाश्चेति संगतम्, | एकत्राप्याश्रये भेदवतो वस्तुत्रयस्य सद्भावात् , धर्मास्तिकायादौ तु द्वितयमेव युक्तं, यतो यदा संपूर्ण वस्तु विवक्ष्यते ||8|
तदा धर्मास्तिकायादीत्युच्यते, तदंशविवक्षायां तु तत्प्रदेशा इति, तेषामवस्थितरूपत्वात्, तद्देशकल्पना त्वयुक्ता, तेषाम-16 |नवस्थितरूपत्वादिति, यद्यपि चानवस्थितरूपत्वं जीवादिदेशानामप्यस्ति तथाऽपि तेषामेकत्राश्रये भेदेन सम्भवः प्ररूप-| ॥१५॥ |णाकारणम् इह तु तन्नास्तिकायादेरेकत्वादसङ्कोचादिधर्मकत्वाच्चेति, अत एव धर्मास्तिकायादिदेशनिषेधायाह-'नो ध-||8| |म्मत्थिकायस्स देसे' तथा 'नो अधम्मत्थिकायस्स देसे'त्ति । चूर्णिकारोऽप्याह-'अरूविणो दवा समुदयसद्देणं
PROCHAISESSORIES
dain Education International
For Personal & Private Use Only
www.jainelibrary.org