________________
6-42-56
१ शतके उद्देशः५ स्थिती क्रोधोपतादिः सू४४
व्याख्या
हुति भवणाई ॥१॥" 'चत्तालीस'त्ति द्वीपकुमारादीनां षण्णां प्रत्येकं चत्वारिंशद्भवनलक्षाः, "तीसा चत्तालीसा प्रज्ञप्तिः चोत्तीसं चेव सयसहस्साई । छायाला छत्तीसा उत्तरओ होंति भवणाई ॥१॥” 'छत्तीसत्ति द्वीपकुमारादीनां षण्णां अभयदेवी- प्रत्येकं पत्रिंशद्भवनलक्षाणीति ॥ अथाधिकृतोद्देशकार्थसङ्ग्रहाय गाथामाहया वृत्तिः पुढवि द्विति ओगाहणसरीरसंघयणमेव संठीणे । लेस्सा "दिट्ठी गाणे जो[व'ओगे य दस ठाणा ॥१॥
४ इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि नेरइ॥६॥
याणं केवड्या ठितिठाणा पण्णत्ता ?, गोयमा! असंखेजा ठितिठाणा पण्णत्ता, तंजहा-जहनिया ठिती समयाहिया जहनिया ठिई दुसमयाहिया जाव असंखेजसमयाहिया जहनिया ठिई तप्पाउग्गुक्कोसिया |ठिती ॥ इमीसे णं भंते रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि जहनियाए ठितीए वट्टमाणा नेरइया कि कोहोवउत्ता माणोवउत्ता मायोवउत्ता लोभोवउत्ता, गोयमा ! सब्वेवि ताव होज्जा कोहोवउत्ता १, अहवा कोहोवउत्ता य माणोवउत्ते य २, अहवा कोहोवउत्ता य माणोवउत्ता य ३, अहवा कोहोवउत्ता य मायोवउत्ते य ४, अहवा कोहोवउत्ता य मायोवउत्ता य ५, अहवा कोहोवउत्ता य लोभोवउत्ते य ६, अहवा कोहोवउत्ता य लोभोवउत्ता य ७। अहवा कोहोवउत्ता य माणोवउत्ते य मायोवउत्ते य १, कोहोवउत्ता य माणोवउत्ते य मायोवउत्ता य २, कोहोवउत्ता य माणोवउत्ता
१ त्रिंशञ्चत्वारिंशच्चतुस्त्रिंशच्चैव शतसहस्राणि षट्चत्वारिंशत् षण्णां प्रत्येकं षट्त्रिंशदुत्तरस्यां भवनानि भवन्ति ॥ १॥
X
॥६८॥
dain Education
For Personal & Private Use Only
Amelibrary.org