________________
य मायोवउसे य ३, कोहोवउत्ता य माणोवउत्ता य मायाउवउत्ता य ४ एवं कोहमाणलोभेणवि च ४, एवं | कोहमायालो भेणवि च ४ एवं १२, पच्छा माणेण मायाए लोभेण य कोहो भइयब्वो, ते कोहं अमुंचता ८, | एवं सत्तावीसं भंगा णेयव्वा ॥ इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससय सहस्सेसु एग| मेगंसि निरयावासंसि समयाहियाए जहन्नद्वितीए वहमाणा नेरइया किं कोहोवउत्ता माणोवउत्ता मायोवउत्ता लोभोवउत्ता ?, गोयमा ! कोहोवउत्ते य माणोवउत्ते य मायोवउत्ते य लोभोवउत्ते य, कोहोबउत्ता य माणोवउत्ता य मायोवउत्ता य लोभोवउत्ता य, अहवा कोहोवउत्ते य माणोवउत्ते य, अहवा कोहो - वउत्ते य माणोवउत्ता य एवं असीति भंगा नेयव्वा, एवं जाव संखिज्जसमयाहिया ठिई असंखेज्जसमयाहिया ठिईए तप्पारगुक्कोसियाए ठिईए सत्तावीसं भंगा भाणियव्वा ॥ ( सू० ४४ )
'पुढवी 'त्यादि, तत्र पुढवीति लुप्तविभक्तिकत्वान्निर्देशस्य पृथिवीषु उपलक्षणत्वाच्चास्य पृथिव्यादिषु जीवावासेष्विति द्रष्टव्यमिति । 'ठिइ'त्ति 'सूचनात् सूत्र' मिति न्यायात् स्थितिस्थानानि वाच्यानीति शेषः । एवम् 'ओगाहणे 'ति अवगाहनास्थानानि शरीरादिपदानि तु व्यक्तान्येव एकारान्तं च पदं प्रथमैकवचनान्तं दृश्यम् इत्येवमेतानि स्थितिस्था| नादीनि दश वस्तूनि इहोदेशके विचारथितव्यानीति गाथासमासार्थः, विस्तरार्थं तु सूत्रकारः स्वयमेव वक्ष्यतीति, | तत्र रत्नप्रभापृथिव्यां स्थितिस्थानानि तावत्प्ररूपयन्नाह - 'इमीसे णमित्यादि व्यक्तं, नवरम् 'एग मेगंसि निरयावासंसि 'त्ति प्रतिनरकावासमित्यर्थः 'ठितिठाण'त्ति आयुषो विभागाः 'असंखेज' त्ति सङ्ख्यातीतानि कथं ?, प्रथमपृथि
Jain Educational
For Personal & Private Use Only
jainelibrary.org