SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ इमास णमित्यादि, और तिन्नि । सत्तं विमाणसयाई चउसुवि एएसु कप्पेसुं ॥२॥ एकारसुत्तरं हेडिमेसु सत्तत्तरं सयं च मज्झिमए । सयमेगं उवरिमए पंचेव अणुत्तरविमाणा ॥३॥ (सू०४३) तत्र 'रयणप्पभ'त्ति नरकवर्ज प्रायः प्रथमकाण्डे इन्द्रनीलादिबहुविधरत्नसम्भवात् रत्नानां प्रभा-दीप्तिर्यस्यां सा ||| रत्नप्रभा, यावत्करणादिदं दृश्य-शकराप्रभा वालुकाप्रभा पङ्कप्रभा धूमप्रभा तमःप्रभेति, शब्दार्थश्च रत्नप्रभावदिति, 'तम तमत्ति तमस्तमःप्रभेत्यर्थः, तत्र प्रकृष्टं तमस्तमस्तमस्तस्येव प्रभा यस्याः सा तमस्तमःप्रभा ॥ एतासु च नरकावासा भवन्तीति तान आवासाधिकाराच्च शेषजीवावासान् परिमाणतो दर्शयन्नाह-'इमीसे णमित्यादि. 'अस्यां विनेयप्रत्य|क्षायां 'नरयावाससयसहस्स'त्ति आवसन्ति येषु ते आवासाः नरकाश्च ते आवासाश्चेति नरकावासास्तेषां यानि शत सहस्राणि तानि तथेति । शेषपृथिवीसूत्रणि तु गाथाऽनुसारेणाध्येयानि, अत एवाह-'गाह'त्ति, सा चेयं-'तीसा य का पन्नवीसा'इत्यादि, सूत्राभिलापश्च-'सक्करप्पभाए णं भंते ! पुढवीए कइ निरयावाससयसहस्सा पन्नत्ता ?, गोयमा? | पणवीसं निरयावाससयसहस्सा पन्नत्ता' इत्यादिरिति । 'छण्हंपि जुयलयाणं'ति, दक्षिणोत्तरदिग्भेदेनासुरादिनिकायो द्विभेदो भवतीति युगलान्युक्तानि, तत्र षट्सु युगलेषु प्रत्येकं षट्सप्ततिर्भवनलक्षाणामिति । एषां चासुरादिनिकाययुगलानां दक्षिणोत्तरदिशोरयं विभागः-"चउतीसा चउचत्ता अहत्तीसं च सयसहस्साओ। पन्ना चत्तालीसा दाहिणओ १ चतुस्त्रिंशच्चतुश्चत्वारिंशदष्टत्रिंशच्च शतसहस्राणि । पञ्चाशचत्वारिंशच्च दक्षिणस्यां भवनानि भवन्ति ॥ १॥ [ ४० लक्षाः |षण्णां प्रत्येकम् ] सान्त येषु ते आवासाः नर सहस्राणि तानि तथेति Jain Education| Nilonal For Personal & Private Use Only InMainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy