________________
व्याख्या
मस्तु' पर्याप्तं भवतु नातः परं किञ्चिद् ज्ञानान्तरं प्राप्तव्यमस्यास्तीत्येतद्वक्तव्यं 'स्यात्' भवेत् , सत्यत्वादस्येति ॥ १ शतके द प्रथमशते चतुर्थोद्देशकः समाप्तः॥१-४॥
| उद्देशः ५ प्रज्ञप्तिः
नारकादीअभयदेवी
अनन्तरोदेशकस्यान्तिमसूत्रेष्वर्हदादय उक्तास्ते च पृथिव्यां भवन्तीति अथवा पृथिवीतोऽप्युद्धृत्य मनुजत्वमवाप्ताः नामाया वृत्तिः१ सन्तस्ते भवन्तीति पृथिवीप्रतिपादनायाह तथा 'पुढवित्ति यदुद्देशकसङ्ग्रहिण्यामुक्तं तत्प्रतिपादनाय चाह
वासा | कति णं भंते ! पुढवीओ पन्नत्ताओ?, गोयमा! सत्त पुढवीओ पन्नत्ताओ, तेजहा-रयणप्पभा जाव तम
सू ४३ तमा ॥ इमीसे णं भंते ! रयणप्पभाए पुढवीए कति निरयावाससयसहस्सा पन्नासा?, गोयमा! तीसं निरयावाससयसहस्सा पन्नत्ता, गाहा-तीसा य पन्नवीसा पन्नरस दसेव या सयसहस्सा । तिन्नेगं पंचूर्ण पंचेव || अणुत्तरा निरया ॥१॥ केवइया णं भंते? असरकुमारावाससयसहस्सा पन्नत्ता, एवं-चउसही असुराणं चउरासीई य होइ नागाणं । यावत्तरि सुवन्नाण वाउकुमाराण छन्नउई॥१॥ दीवदिसाउदहीणं विजुकुमारिंदणियमग्गीणं । छहंपि जुयलयाणं छावत्तरिमो सयसहस्सा ॥२॥ केवइया णं भंते! पुढविक्काइयावाससयसहस्सा पण्णत्ता?, गोयमा! असंखेजा पुढविक्काइयावाससयसहस्सा पण्णत्ता,गोयमा!जाव असंखिजा ॥६७॥ जोतिसियविमाणावाससयसहस्सा पण्णत्ता । सोहम्मे णं भंते ! कप्पे केवइया विमाणावाससयसहस्सा पण्णत्ता, गोयमा ! बत्तीसं विमाणावाससयसहस्सा पण्णत्ता, एवं-बत्तीसठ्ठावीसा बारस अट्ठ चउरो सयसहस्सा । पन्ना चत्तालीसा छच्च सहस्सा सहस्सारे ॥१॥ आणयपाणयकप्पे चत्तारि सयाऽऽरणचुए
dain Education
For Personal & Private Use Only
hainelibrary.org