________________
964
६ शतके उद्देशः ८ रत्नपृथ्व्याद्यधोगृहादिसू२४९
व्याख्या
प्पन्भारा । अत्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे गेहाति वागेहावणाति वा?, गोयमा! णोतिणढे प्रज्ञप्तिः M|समझे । अस्थिणं भंते ! इमीसे रयणप्पभाए अहे गामाति वा जाव संनिवेसाति वा ? नो तिणटे समझे। अभयदेवी- मा अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे उराला बलाहया संसेयंति संमुच्छंति वासं वासंति?. या वृत्तिः१] हंता अस्थि, तिन्निवि पकरेंति देवोवि पकरेति असुरोवि प० नागोवि प० । अस्थि णं भंते ! इमीसे रयण ॥२७॥
बादरे थणियसः १, हंता अस्थि, तिन्निवि पकरेति । अस्थि णं भंते! इमीसे रयण अहे बादरे अगणिकाए?, गोयमा ! नो तिणढे समढे, नन्नत्थ विग्गहगतिसमावन्नएणं । अस्थि णं भंते ! इमीसे रयण० अहे चंदिम जाव तारारूवा ?, नो तिणढे समझे। अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए चंदाभाति वा २१, णो इणढे समढे, एवं दोचाएवि पुढविए भाणियब्वं, एवं तचाएवि भाणियव्यं, नवरं देवोवि पकरेति असुरोवि |पकरेति णो णागो पकरेति, चउत्थाएवि एवं नवरं देवो एक्को पकरेति नो असुरो० नो नागो पकरेति, एवं हेढिल्लासु सबासु देवो एको पकरेति । अत्थि णं भंते ! सोहम्मीसाणाणं कप्पाणं अहे गेहाइ वा २१, नो इणढे समढे । अत्थि णं भंते ! उराला बलाहया ? हंता अत्थि, देवो पकरेति असुरोवि पकरेइ नो नाओ पकरेइ, एवं थणियसद्देवि । अस्थि णं भंते! बायरे पुडविकाए बादरे अगणिकाए ?, णो इणढे समढे, नण्णत्थ
विग्गहगतिसमावन्नएणं । अत्थिणं भंते! चंदिम?, णो तिणढे समझे । अत्थि णं भंते ! गामाइ वा ?, *णो तिणहे स० । अस्थि णं भंते ! चंदाभाति वा ?, गोयमा ! णो तिणढे समढे । एवं सणंकुमारमाहिंदेसु
॥२७८॥
Jain Education Inter nal
For Personal & Private Use Only
www.janelibrary.org