SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Jain Education Int ओवमस्स असंखिज्जइभागं' ति रत्नप्रभाचतुर्थप्रतरे मध्यमस्थितिकं नारकमाश्रित्येति, कथम् ?, यतः प्रथमप्रस्तटे | दश वर्षाणां सहस्राणि जघन्या स्थितिरुत्कृष्टा नवतिः सहस्राणि द्वितीये तु दश लक्षाणि जघन्या इतरा तु नवतिर्लक्षाणि, एषैव तृतीये जघन्या इतरा तु पूर्वकोटी, एषैव चतुर्थे जघन्या इतरा तु सागरोपमस्य दशभागः एवं चात्र पल्योपमा - सङ्ख्येयभागो मध्यमा स्थितिर्भवति, तिर्यक्सूत्रे यदुक्तं 'पलिओवमस्स असंखेज्जइभागं'ति तन्मिथुनकतिरश्चोऽधिकृ| त्येति । ' मणुस्साए वि एवं चेव' त्ति जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पल्योपमा सङ्ख्येयभाग इत्यर्थः, तत्र चासङ्ख्येयभागो मिथुन| कनरानाश्रित्य । 'देवा जहा नेरइय'त्ति, देवा इति असञ्ज्ञिविषयं देवायुरुपचारात्तथा वाच्यं 'जहा नेरइय 'त्ति यथाऽ| सञ्ज्ञिविषयं नारकायुः, तच्च प्रतीतमेव, नवरं भवनपतिव्यन्तरानाश्रित्य तदवसेयमिति ॥ 'एयस्स णं भंते !' इत्यादिना | यदसञ्ज्ञ्यायुषोऽल्पबहुत्वमुक्तं तदस्य ह्रस्वदीर्घत्वमाश्रित्येति ॥ | ॥ प्रथमशतके द्वितीय उद्देशकः ॥ २ ॥ ॥ द्वितीयोदेशकान्तिमसूत्रेष्वायुर्विशेषो निरूपितः, स च मोहदोषे सति भवतीत्यतो मोहनीयविशेषं निरूपयन्नादौ च | सङ्ग्रहगाथायां यदुक्तं 'कंखपओसे 'ति तद्दर्शयन्नाह - जीवाणं भंते! कंखामोहणिजे कम्मे कडे ?, हंता कडे ॥ से भंते । किं देसेणं देसे कडे १ १ देसेणं सव्वे For Personal & Private Use Only inelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy