________________
१ शतके
व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥५२॥
कडे १२ सब्वेणं देसे कडे १३ सव्वेणं सब्वे कडे १४, गोयमा! नो देसेणं देसे कडे१नो देसेणं सब्वे कडे २ नो सब्वेणं देसे कडे ३ सव्वेणं सव्वे कडे ४॥ नेरइया णं भंते! कंखामोहणिजे कम्मे कडे ?, हंता कडे,
उद्देशः३
काङ्क्षामोहजाव सव्वेणं सव्वे कडे ४ । एवं जाव माणियाणं दंडओ भाणियव्वो (सू० २७)
नीये देश__ 'जीवाण'मित्यादि व्यक्तं, नवरं जीवानां सम्बन्धि यत्कंखामोहणिज्जेत्ति मोहयतीति मोहनीयं कर्म तच्च चारित्रमोहनी
कृतादिः
सू २७ यमपि भवतीति विशिष्यते-काङ्क्षा-अन्यान्यदर्शनग्रहः, उपलक्षणत्वाच्चास्य शङ्कादिपरिग्रहः, ततः काङ्क्षायां मोहनीय कासामोहनीयं, मिथ्यात्वमोहनीयमित्यर्थः, कडे'त्ति कृतं क्रियानिष्पाद्यमिति प्रश्नः, उत्तरंतु 'हंता कडे'त्ति अकृतस्य कर्मत्वानुपपत्तेः॥इह च वस्तुनः करणे चतुर्भङ्गी दृष्टा, यथा देशेन हस्तादिना वस्तुनो देशस्याच्छादनं करोति १ अथवा हस्तादिदशेनैव समस्तस्य वस्तुनः २ अथवा सर्वात्मना वस्तुदेशस्य ३ अथवा सर्वात्मना सर्वस्य वस्तुनः४ इत्येतां कासामोहनीयकरणं प्रति प्रश्न| यन्नाह-से'त्ति तस्य कर्मणः भदन्त ! 'किम्' इति प्रश्ने 'देशेन' जीवस्यांशेनदेशः' काङ्गनमोहनीयस्य कर्मणोऽशः कृतः? इत्येको भङ्गः १, अथ 'देशेन' जीवांशेनैव सर्व काङ्खामोहनीयं कृतम् ? इति द्वितीयः २ उत 'सर्वेण सर्वात्मना देशः काशनमोहनीयस्य कृतः इति तृतीयः ३ उताहो ! 'सर्वेण' सर्वात्मना सर्व कृतम् ? इति चतुर्थः ४ । अत्रोत्तरं-'सब्वेणं || ॥५२॥ सव्वे कडे'त्ति जीवस्वाभाव्यात् सर्वस्वप्रदेशावगाढतदेकसमयबन्धनीयकर्मपुद्गलबन्धने सर्वजीवप्रदेशानां व्यापार इत्यत | उच्यते-सर्वात्मना 'सर्व' तदेककालकरणीयं कासामोहनीयं कर्म 'कृतं' कर्मतया बद्धम् , अत एव च भङ्गत्रयप्रतिषेध ६
AAAAAAAAAAA
Jain Education
na
For Personal & Private Use Only
A
ILainelibrary.org