SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ व्याख्या- ॥ भूमिवन्नओ अट्ट जोयणाई मणिपेढिया चमरस्स सीहासणं सपरिवारं भाणियव्वं, तस्स णं तिगिच्छिकूडस्स २ शतके प्रज्ञप्तिः दाहिणणं छक्कोडिसए पणपन्नं च कोडीओ पणतीसं च सयसहस्साइं पण्णासं च सहस्साई अरुणोदे समुद्दे || उद्देशः८ अभयदेवी असुरराजयावृत्तिः१ तिरियं वीइवइत्ता अहे रयणप्पभाए पुढवीए चत्तालीसं जोयणसहस्साई ओगाहित्ता एत्थ णं चमरस्स सभा ४ असुरिंदस्स असुरकुमाररण्णो चमरचंचा नामं रायहाणी पं० एगं जोयणसयसहस्सं आयामविक्खंभेणं है सू ११६ ॥१४४॥ जंबूद्दीवप्पमाणं, पागारो दिवढं जोयणसयं उढे उच्चत्तेणं मूले पन्नासं जोयणाई विक्खंभेणं उवरिं अद्धतेरसजोयणा कविसीसगा अद्धजोयणआयामं कोसं विक्खंभेणं देसूणं अद्धजोयणं उ8 उच्चत्तेणं एगमेगाए बाहाए पंच २दारसया अड्डाइजाइं जोयणसयाइं २५० उहूं उच्चत्तेणं १२५ अडं विक्खंभेणं उवरियलेणं सोलसजोयणसस्साइं आयामविक्खंभेणं पन्नासं जोयणसहस्साइं पंच य सत्ताणउयजोयणसए किंचिविसेसूणे परिक्खेवेणं सव्वप्पमाणं वेमाणियप्पमाणस्स अडं नेयव्वं, सभा सुहम्मा, उत्तरपुरच्छिमे णं जिणघरं, ततो उववायसभा हरओ अभिसेय० अलंकारो जहा विजयस्स संकप्पो अभिसेयविभूसणा य ववसाओ। अच्चणिय सिद्धायण गमोवि य णं चमर परिवार इट्टत्तं (सू० ११६)॥ बीयसए अट्ठमो॥२-८॥ ॥१४४॥ | 'असुरिंदस्स'त्ति असुरेन्द्रस्य, स चेश्वरतामात्रेणापि स्यादित्याह-असुरराजस्य, वशवय॑सुरनिकायस्येत्यर्थः, 'उप्पायपव्वए'त्ति तिर्यग्लोकगमनाय यत्रागत्योत्पतति स उत्पातपर्वत इति । 'गोत्थुभस्से'त्यादि, तत्र गोस्तुभो लवणसमु RESSUREOCHORRORORSCIENCE Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy