SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ SANSACASS द्रमध्ये पूर्वस्यां दिशि नागराजावासपर्वतस्तस्य चादिमध्यान्ते(प्रान्तमध्ये)षु विष्कम्भप्रमाणमिदम्-"कमसो विक्खंभो से || दसबावीसाइ जोयणसयाई १। सत्तसए तेवीसे २ चत्तारिसए य चउबीसे ३॥१॥" इहैव विशेषमाह-'नवर'मित्यादि, ततश्चेदमापन्नम्-'मूले दसबावीसे जोयणसए विक्खंभेणं,मझे चत्तारि चउवीसे,उवरि सत्ततेवीसे, मूले तिण्णि जोयणसहस्साई दोण्णि य बत्तीसुत्तरे जोयणसए किंचिविसेसूणे परिक्खेवेणं मज्झे एगं जोयणसहस्सं तिण्णि य इगुयाले जोयणसए किंचिविसेसूणे परिक्खेवणं उवरि दोणि य जोयणसहस्साई दोण्णि य छलसीए जोयणसए किंचिविसेसाहिए परिक्खेवेणं' पुस्तकान्तरे त्वेतत्सकलमस्त्येवेति । 'वरवइरविग्गहिए'त्ति वरवज्रस्येव विग्रह-आकृतिर्यस्य स स्वार्थिकेकप्रत्यये सति वरवज्रविग्रहिको, मध्ये क्षाम इत्यर्थः, एतदेवाह-महामउंदे'त्यादि मुकुन्दो-वाद्यविशेषः 'अच्छे'त्ति स्वच्छ आकाशस्फटिकवत्, यावत्करणादिदं दृश्यम्-'सण्हे'श्लक्ष्णः श्लक्ष्णपुद्गलनिवृत्तत्वात् 'लण्हे' मसृणः 'घडे' घृष्ट |इव घृष्टः खरशानया प्रतिमेव 'महे' मृष्ट इव मृष्टः सुकुमारशानया प्रतिमेव प्रमार्जनिकयेव वा शोधितः अत एव | 'नीरए' नीरजा रजोरहितः 'निम्मले' कठिनमलरहितः 'निप्पंके' आर्द्रमलरहितः 'निकंकडच्छाए' निरावरणदीप्तिः ४ 'सप्पभे सत्प्रभावः(भः) 'समरिईए' सकिरणः 'सउज्जोए' प्रत्यासन्नवस्तूयोतकापासाईए४, पउमवरवेइयाए वणसंडस्स य वण्णओ'त्ति, वेदिकावर्णको यथा-'सा णं पउमवरवेइया अद्धं जोयणं उर्दु उच्चत्तेणं पंचधणुसयाई विक्ख-12 भेणं सवरयणामई तिगिच्छकूडउवरितलपरिक्खेवसमा परिक्खेवेणं, तीसे णं पउमवरवेइयाए इमे एयारूवे वण्णावासे १-क्रमशस्त्रस्य (गोस्तूपस्य) विष्कम्भो द्वाविंशत्यधिकं दशशतं योजनानां त्रयोविंशत्यधिकानि सप्तशतानि चतुर्विशत्यघिकानि चतुःशतानि ॥१॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy