________________
मुणिंदेहि, भणिओ अट्ठभेयओ। अण्णाणं संसओ चेव, मिच्छानाणं तहेव य ॥१॥ रागो दोसो मइन्भंसो,8 धम्ममि य अणायरो । जोगाणं दुप्पणीहाणं, अहहा वज्जियबओ ॥२॥" त्ति । तथा 'योगनिमित्तं च' योगा:-मनःप्रभृतिव्यापाराः ते निमित्तं-हेतुर्यत्र तत्तथा बनन्तीति, क्रियाविशेषणं चेदम्, एतेन च योगाख्यश्चतुर्थः कर्मबन्धहेतुरुक्तः, चशब्दः समुच्चये । अथ प्रमादादेरेव हेतुफलभावं दर्शनायाह-से ण'मित्यादि 'पमाए किंपवहे'त्ति प्रमादोऽसौ कस्मात् प्रवहति-प्रवर्तत इति किंवहः १, पाठान्तरेण किंप्रभवः', 'जोगप्पवहे'त्ति योगो-मनःप्रभृतिव्यापारः, तत्प्रवहत्वं च प्रमादस्य मद्याधासेवनस्य मिथ्यात्वादित्रयस्य च मनःप्रभृति-|| व्यापारसद्भावे भावात्, 'वीरियप्पवहे'त्ति वीर्य नाम वीर्यान्तरायकर्मक्षयक्षयोपशमसमुत्थो जीवपरिणामविशेषः, 'सरीरप्पवहे'त्ति वीर्य द्विधा-सकरणमकरणं च, तत्रालेश्यस्य केवलिनः कृत्स्नयो यदृश्ययोः केवलं ज्ञानं दर्शनं चोपयुञ्जानस्य योऽसावपरिस्पन्दोऽप्रतिघो जीवपरिणामविशेषस्तदकरणं तदिह नाधिक्रियते, यस्तु मनोवाकायकरणसाधनः सलेश्यजीवकर्तृको जीवप्रदेशपरिस्पन्दात्मको व्यापारोऽसौ सकरणं वीर्य तञ्च शरीरप्रवहं, शरीरं विना तदभावादिति । 'जीवप्पवहे'त्ति इह यद्यपि शरीरस्य कर्मापि कारणं न केवलमेव जीवस्तथाऽपि कर्मणो जीवकृतत्वेन जीवप्राधान्यात् जीवप्रवहं शरीरमित्युक्तम् । अथ प्रसङ्गतो गोशालकमतं निषेधयन्नाह एवं सई'त्ति, 'एवम्' उक्तन्यायेन जीवस्य । काङ्खामोहनीयकर्मबन्धकत्वे सति 'अस्ति' विद्यते नतु नास्ति, यथा गोशालकमते नास्ति जीवानामुत्थानादि, पुरुषार्थासाधकत्वात् , नियतित एव पुरुषार्थसिद्धेः, यदाह-"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभो
रिपवत्ति वीर्य द्विधा प्रतियो जीवपरिणामविशेषस्तदकरण वार्यं तच्च शरीरप्रवई,
क
Jain Educati
o
nal
For Personal & Private Use Only
wwwrainelibrary.org