SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ व्याख्या शान्त ! 'एत्थंति एतस्मिन् मयि संनिहिते स्वशिष्ये गमनीयं-वस्तु प्रज्ञापनीयं 'तथा' तेनैव समतालक्षणप्रकारेण उपका-||४|| १ शतके प्रज्ञप्तिः रधिया वा 'इति 'इह' अस्मिन् गृहिपापण्डिकादी जने गमनीयं वस्तु प्रकाशनीयमिति प्रश्नः । अथवा "एत्थं ति| उद्देशः३ अभयदेवी स्वात्मनि यथा गमनीयं सुखप्रियत्वादि तथा 'इह' परात्मनि, अथवा यथा प्रत्यक्षाधिकरणार्थतया 'एत्थ'मित्येतच्छ- अत्रेइसमया वृत्तिः१] ब्दरूपं गमनीयं तथा 'इह'मित्येतच्छब्दरूपमिति !, समानार्थत्वाद् द्वयोरपीति ॥काङ्क्षामोहनीयकर्मवेदनं सप्रसङ्गमुक्तम् ॥६॥ गमनीअथ तस्यैव बन्धमभिधातुमाह यता सू.३३ जीवाणं भंते ! कंखामोहणिजं कम्मं बंधंति ?, हंता बंधंति । कहं णं भंते ! जीवा कंखामोहणिज्जं कम्म कासामोहबंधंति ?, गोयमा ! पमादपच्चया जोगनिमित्तं च ॥ से णं भंते ! पमाए किंपवहे ?, गोयमा! जोगप्पवहे । हेतवः से गंभंते ! जोए किंपवहे ?, गोयमा ! वीरियप्पवहे । सेणं भंते वीरिए किंपवहे ?, गोयमा! सरीरप्पवहे। से भंते ! सरीरे किंपवहे ?, गोयमा ! जीवप्पवहे । एवं सति अस्थि उठाणे ति वा कम्मे ति वा बले इ वा वीरिए इ वा पुरिसक्कारपरक्कमेइ वा ॥ (सू० ३४) । 'जीवाणं भंते ! कंखे'त्यादि 'पमायपच्चय'त्ति 'प्रमादप्रत्ययात्' प्रमत्ततालक्षणाद्धेतोः प्रमादश्च मद्यादिः, अथवा प्रमादग्रहणेन मिथ्यात्वाविरतिकषायलक्षणं बन्धहेतुत्रयं गृहीतम् , इष्यते च प्रमादेऽन्तर्भावोऽस्य, यदाह-"पमाओ य 3 ॥५६॥ १ प्रमादश्च मुनीन्द्ररष्टभेदो भणितः । अज्ञानं संशयश्चैव मिथ्याज्ञानं तथैव च ॥१॥ रागो द्वेषो मतिभ्रंशो धर्मे चानादरः । योगानां दुष्प्रणिधानमष्टधाऽपि वर्जयितव्यः ॥ २ ॥ सू३४ 0-16 Jain Educa For Personal & Private Use Only Olainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy