SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ १ शतके उद्देशः३ आत्मनोदीरणादि व्याख्या- |ऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयले, नाभाव्यं भवति न भाविनोऽस्ति नाशः॥१॥” इति । एवं हि अप्राप्रज्ञप्तिः माणिकाया नियतेरभ्युपगमः कृतो भवति अध्यक्षसिद्धपुरुषकारापलापश्च स्यादिति । 'उहाणे इ वत्ति उत्थानमिति वेति अभयदेवी वाच्ये प्राकृतत्वात्सन्धिलोपाभ्यामेवं निर्देशः, तत्र 'उत्थानम् ऊवीभवनम् 'इतिः' उपप्रदर्शने वाशब्दो विकल्पे समुया वृत्तिः चये वा 'कम्मे इ वत्ति कर्म-उत्क्षेपणापक्षेपणादि 'बले इ वत्ति बलं-शारीरः प्राणः 'वीरिए इ वत्ति वीर्य-जीवो॥ ५७॥ त्साहः 'पुरिसक्कारपरक्कमे इ वत्ति पुरुषकारश्च पौरुषाभिमानः पराक्रमश्च स एव साधिताभिमतप्रयोजनः पुरुषकारप | राक्रमः अथवा पुरुषकारः-पुरुषक्रिया सा च प्रायः स्त्रीक्रियातः प्रकर्षवती भवतीति तत्स्वभावत्वादिति विशेषेण तद्|हणं, पराक्रमस्तु शत्रुनिराकरणमिति ॥ काडनमोहनीयस्य वेदनं बन्धश्च सहेतुक उक्तः, अथ तस्यैवोदीरणामम्यच्च तद्गतमेव दर्शयन्नाह से णूणं भंते ! अप्पणा चेव उदीरेइ अप्पणा चेव गरहइ अप्पणा चेव संघरइ ?, हंता! गोयमा ! अप्पणा || लाचेव तं चेव उच्चारेयव्वं ३॥ जं तं भंते ! अप्पणा चेव उदीरेइ अप्पणा चेव गरहेइ अप्पणा चेव संवरेइ तं किं उदिन्नं उदीरेइ १ अणुदिन्नं उदीरेइ २ अणुदिन्नं उदीरणाभवियं कम्म उदीरेइ ३ उदयाणंतरपच्छाकडं कम्मं उदीरेइ ४१, गोयमा ! नो उदिपणं उदीरइ १ मो अणुदिन्नं उदीरइ २ अणुदिन्नं उदीरणाभवियं कम्म उदीरेइ ३ णो उदयाणंतरपच्छाकडं कम्मं उदीरेइ ४॥ तं भंते ! अणुदिन्नं उदीरणाभवियं कम्मं उदीरहे |तं किं उट्ठाणेणं कम्मेणं बलेणं वीरिएणं पुरिसक्कारपरकमेणं अणुदिन्नं उदीरणाभवियं क. उदी ? उदाहु तं ॥५७॥ Jain Education US Lonal For Personal & Private Use Only Ollainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy